Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1611
ऋषिः - पर्वतनारदौ देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
4

गो꣡म꣢न्न इन्दो꣣ अ꣡श्व꣢वत्सु꣣तः꣡ सु꣢दक्ष धनिव । शु꣡चिं꣢ च꣣ व꣢र्ण꣣म꣢धि꣣ गो꣡षु꣢ धारय ॥१६११॥

स्वर सहित पद पाठ

गो꣡म꣢꣯त् । नः꣣ । इन्दो । अ꣡श्व꣢꣯वत् । सु꣣तः꣢ । सु꣣दक्ष । सु । दक्ष । धनिव । शु꣡चि꣢꣯म् । च꣣ । व꣡र्ण꣢꣯म् । अ꣡धि꣢꣯ । गो꣡षु꣢꣯ । धा꣣रय ॥१६११॥


स्वर रहित मन्त्र

गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव । शुचिं च वर्णमधि गोषु धारय ॥१६११॥


स्वर रहित पद पाठ

गोमत् । नः । इन्दो । अश्ववत् । सुतः । सुदक्ष । सु । दक्ष । धनिव । शुचिम् । च । वर्णम् । अधि । गोषु । धारय ॥१६११॥

सामवेद - मन्त्र संख्या : 1611
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 20; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (सुदक्ष) सुबल (इन्दो) तेजोमय जीवात्मन् परमात्मन् वा ! (सुतः) शरीरे गृहीतजन्मा अन्तरात्मनि प्रेरितो वा त्वम् (नः) अस्मभ्यम् (गोमत्) धेनुपृथिव्यादियुक्तम्, (अश्ववत्) तुरगवह्निविद्युदादियुक्तं च रयिं धनम् (धनिव) धन्व प्रापय।[धन्वतिः गतिकर्मा। निघं० २।१४। धन्व इति प्राप्ते इकारागमश्छान्दसः।] (गोषु च) इन्द्रियेषु च (शुचिं वर्णम्) पवित्रं सात्त्विकं रूपम् (अधि धारय) अधि धेहि ॥१॥

भावार्थः - प्रोद्बोधितो मनुष्यस्यात्मा समाराधितः परमात्मा च निखिलमैश्वर्यं प्रापयितुं मनोबुद्धीन्द्रियादिषु च पवित्रतां सञ्चारयितुमलं भवतः ॥१॥

इस भाष्य को एडिट करें
Top