Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1612
ऋषिः - पर्वतनारदौ देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
4

स꣡ नो꣢ हरीणां पत꣣ इ꣡न्दो꣢ दे꣣व꣡प्स꣢रस्तमः । स꣡खे꣢व꣣ स꣢ख्ये꣣ न꣡र्यो꣢ रु꣣चे꣡ भ꣢व ॥१६१२॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । हरीणाम् । पते । इ꣡न्दो꣢꣯ । दे꣣व꣡प्स꣢रस्तमः । दे꣣व꣢ । प्स꣣रस्तमः । स꣡खा꣢꣯ । स । खा꣣ । इव । स꣡ख्ये꣢꣯ । स । ख्ये꣣ । न꣡र्यः꣢꣯ । रु꣣चे꣢ । भ꣣व ॥१६१२॥


स्वर रहित मन्त्र

स नो हरीणां पत इन्दो देवप्सरस्तमः । सखेव सख्ये नर्यो रुचे भव ॥१६१२॥


स्वर रहित पद पाठ

सः । नः । हरीणाम् । पते । इन्दो । देवप्सरस्तमः । देव । प्सरस्तमः । सखा । स । खा । इव । सख्ये । स । ख्ये । नर्यः । रुचे । भव ॥१६१२॥

सामवेद - मन्त्र संख्या : 1612
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (हरीणां पते) इन्द्रियाणाम् आकर्षणगुणयुक्तानां सूर्यचन्द्रभूमण्डलादीनां वा स्वामिन्, (इन्दो) तेजस्विन् जीवात्मन् परमात्मन् वा ! (देवप्सरस्तमः) देवेषु मनोबुद्धीन्द्रियादिषु सूर्यचन्द्रादिषु वा प्सरो रूपं यस्य स देवप्सराः अतिशयेन देवप्सराः देवप्सरस्तमः, देहस्थेभ्यो ब्रह्माण्डस्थेभ्यो वा देवेभ्योऽतिशयेन तत्तच्छक्तिप्रदाता। [प्सरः इति रूपनाम। निघं० ३।७।] (नर्यः) नृभ्यो हितः (सः) असौ त्वम् (नः) अस्माकम् (रुचे) तेजसे (भव) जायस्व। कथमिव ? (सख्ये) सुहृदे (सखा इव) सुहृद् यथा तेजः प्रयच्छति तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थः - जीवात्मा यथा शरीरस्थान् सर्वान् मनोबुद्धिप्राणादीन् स्वस्वकर्मणि सञ्चालयन् तेभ्यः शक्तिं च प्रयच्छन् देहस्य सम्राड् भवति तथा परमेश्वरो ब्रह्माण्डस्थान् सर्वान् सूर्यचन्द्रनक्षत्रादीन् सञ्चालयन् तेभ्यः शक्तिं च प्रयच्छन् ब्रह्माण्डस्य सम्राड् भवति ॥२॥

इस भाष्य को एडिट करें
Top