Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1618
ऋषिः - शुनःशेप आजीगर्तिः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
य꣢च्चि꣣द्धि꣡ शश्व꣢꣯ता꣣ त꣡ना꣢ दे꣣वं꣡दे꣢वं꣣ य꣡जा꣢महे । त्वे꣡ इद्धू꣢꣯यते ह꣣विः꣢ ॥१६१८॥
स्वर सहित पद पाठय꣢त् । चि꣣त् । हि꣢ । श꣡श्व꣢꣯ता । त꣡ना꣢꣯ । दे꣣वं꣡दे꣢वम् । दे꣣व꣢म् । दे꣣वम् । य꣡जा꣢꣯महे । त्वे꣡इति꣢ । इत् । हू꣣यते । हविः꣢ ॥१६१८॥
स्वर रहित मन्त्र
यच्चिद्धि शश्वता तना देवंदेवं यजामहे । त्वे इद्धूयते हविः ॥१६१८॥
स्वर रहित पद पाठ
यत् । चित् । हि । शश्वता । तना । देवंदेवम् । देवम् । देवम् । यजामहे । त्वेइति । इत् । हूयते । हविः ॥१६१८॥
सामवेद - मन्त्र संख्या : 1618
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मनि समर्पणं कुरुते।
पदार्थः -
(यत् चित् हि) यद्यपि (शश्वता) प्रचुरेण (तना) धनेन। [तना इति धननामसु पठितम्। निघं० २।१०। तनेन इति प्राप्ते ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेराकारादेशः।] वयम्, (देवं देवम्) विद्वांसम् विद्वांसम् (यजामहे) सत्कुर्मः, तथापि हे अग्ने जगन्नायक परमात्मन् ! वस्तुतः (हविः) होतव्यं समर्पणीयं वस्तु आत्ममनोबुद्ध्यादिकम् सर्वं कर्म च (त्वे इत्) त्वयि एव (हूयते) अस्माभिः समर्प्यते ॥२॥२
भावार्थः - यथोचितः सत्कारो मातापित्रतिथिनृपत्याचार्योपदेशकवानप्रस्थ- परिव्राजकादीनां सर्वेषामेव कर्तव्यः, किन्तु जगदुत्पादकधारकसंहारकादिरूपेणैकः परमेश्वर एव पूजनीयः ॥२॥
इस भाष्य को एडिट करें