Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1657
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
10

प꣡न्यं꣢पन्य꣣मि꣡त्सो꣢तार꣣ आ꣡ धा꣢वत꣣ म꣡द्या꣢य । सो꣡मं꣢ वी꣣रा꣢य꣣ शू꣡रा꣢य ॥१६५७॥

स्वर सहित पद पाठ

प꣡न्यं꣢꣯पन्यम् । प꣡न्य꣢꣯म् । प꣣न्यम् । इ꣢त् । सो꣣तारः । आ꣢ । धा꣣वत । म꣡द्या꣢꣯य । सो꣡म꣢꣯म् । वी꣣रा꣡य꣢ । शू꣡रा꣢꣯य ॥१६५७॥


स्वर रहित मन्त्र

पन्यंपन्यमित्सोतार आ धावत मद्याय । सोमं वीराय शूराय ॥१६५७॥


स्वर रहित पद पाठ

पन्यंपन्यम् । पन्यम् । पन्यम् । इत् । सोतारः । आ । धावत । मद्याय । सोमम् । वीराय । शूराय ॥१६५७॥

सामवेद - मन्त्र संख्या : 1657
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (सोतारः) ज्ञानरसाभिषवकर्तारो मनुष्याः ! यूयम् (मद्याय) मादयितव्याय, (वीराय) कामक्रोधादीन् षड्रिपून् विशेषेण प्रकम्पयित्रे। [वीरो वीरयत्यमित्रान् वेतेर्वा स्याद् गतिकर्मणो वीरयतेर्वा। निरु० १।६।] (शूराय) बलिने जीवात्मने (पन्यं पन्यम् इत्) स्तुत्यं स्तुत्यम् एव (सोमम्) अध्यात्मं ज्ञानरसम्(आ धावत) आगमयत ॥१॥

भावार्थः - मनुष्यैः प्रशंसार्हमेव भौतिकमध्यात्मं च ज्ञानमात्मनि संचेतव्यं येन तेऽभ्युदयनिःश्रेयसमार्गं सम्यक् सन्तरेयुः ॥१॥

इस भाष्य को एडिट करें
Top