Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1670
ऋषिः - मेधातिथिः काण्वः
देवता - विष्णुः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
त्री꣡णि꣢ प꣣दा꣡ वि च꣢꣯क्रमे꣣ वि꣡ष्णु꣢र्गो꣣पा꣡ अदा꣢꣯भ्यः । अ꣢तो꣣ ध꣡र्मा꣢णि धा꣣र꣡य꣢न् ॥१६७०॥
स्वर सहित पद पाठत्री꣡णि꣢꣯ । प꣣दा꣢ । वि । च꣣क्रमे । वि꣡ष्णुः꣢꣯ । गो꣣पाः꣢ । गो꣣ । पाः꣢ । अ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । अ꣡तः꣢꣯ । ध꣡र्मा꣢꣯णि । धा꣣र꣡य꣢न् ॥१६७०॥
स्वर रहित मन्त्र
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः । अतो धर्माणि धारयन् ॥१६७०॥
स्वर रहित पद पाठ
त्रीणि । पदा । वि । चक्रमे । विष्णुः । गोपाः । गो । पाः । अदाभ्यः । अ । दाभ्यः । अतः । धर्माणि । धारयन् ॥१६७०॥
सामवेद - मन्त्र संख्या : 1670
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि परमेश्वरविषय उच्यते।
पदार्थः -
(गोपाः) रक्षकः, (अदाभ्यः) केनापि हिंसितुं पराजेतुम् अपमानयितुं वाऽशक्यः (विष्णुः) सर्वान्तर्यामी जगदीश्वरः(त्रीणि पदा) त्रीण्यपि पदानि, प्रकृतिं जगत्प्रपञ्चं जीवात्मसमूहं च (वि चक्रमे) व्याप्तवानस्ति। (अतः) अस्मादेव कारणात्, सः(धर्माणि) सर्वेषु पदार्थेषु तेषां धर्मान् गुणकर्मस्वभावान्(धारयन्) व्यवस्थापयन्, वर्तते इति शेषः ॥२॥२
भावार्थः - यः परमात्मा ब्रह्माण्डस्य सर्वेषु पदार्थेषु व्याप्तोऽस्ति स एव तेषां धारकोऽपि वर्तते ॥२॥
इस भाष्य को एडिट करें