Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1678
ऋषिः - वालखिल्यम् (आयुः काण्वः)
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
4
स꣢꣫मिन्द्रो꣣ रा꣡यो꣢ बृह꣣ती꣡र꣢धूनुत꣣ सं꣢ क्षो꣣णी꣢꣫ समु꣣ सू꣡र्य꣢म् । स꣢ꣳ शु꣣क्रा꣢सः꣣ शु꣡च꣢यः꣣ सं꣡ गवा꣢꣯शिरः꣣ सो꣢मा꣣ इ꣡न्द्र꣢ममन्दिषुः ॥१६७८॥
स्वर सहित पद पाठस꣢म् । इ꣡न्द्रः꣢꣯ । रा꣡यः꣢꣯ । बृ꣣हतीः꣢ । अ꣣धूनुत । स꣢म् । क्षो꣣णी꣡इति꣢ । सम् । उ꣣ । सू꣡र्य꣢꣯म् । सम् । शु꣣क्रा꣡सः꣢ । शु꣡च꣢꣯यः । सम् । ग꣡वा꣢꣯शिरः । गो । आ꣣शिरः । सो꣡माः꣢꣯ । इ꣡न्द्र꣢꣯म् । अ꣣मन्दिषुः ॥१६७८॥
स्वर रहित मन्त्र
समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् । सꣳ शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥१६७८॥
स्वर रहित पद पाठ
सम् । इन्द्रः । रायः । बृहतीः । अधूनुत । सम् । क्षोणीइति । सम् । उ । सूर्यम् । सम् । शुक्रासः । शुचयः । सम् । गवाशिरः । गो । आशिरः । सोमाः । इन्द्रम् । अमन्दिषुः ॥१६७८॥
सामवेद - मन्त्र संख्या : 1678
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मनो गुणकर्मस्वभावान् वर्णयति।
पदार्थः -
(इन्द्रः) जगदीश्वरः (बृहतीः) विस्तीर्णाः (रायः) सम्पदः(सम् अधूनुत) संधूनोति, संप्रेरयति, (क्षोणी) द्यावापृथिव्यौ(सम्) संधूनोति, संप्रेरयति (उ) किञ्च, (सूर्यम्) आदित्यम्(सम्) संधूनोति संप्रेरयति। (शुक्रासः) तेजस्विनः (शुचयः) पवित्राचरणाः जनाः (इन्द्रम्) जगदीश्वरम् (सम् अमन्दिषुः) संमोदयन्ति, अपि च (गवाशिरः) गोभिः तेजोभिः आशिरः परिपक्वाः (सोमाः) श्रद्धारसाः (इन्द्रम्) जगदीश्वरम् (सम् अमन्दिषुः) संमोदयन्ति ॥२॥
भावार्थः - जगदीश्वरेणैव सर्वाः सम्पदोऽस्मभ्यं प्रदत्ताः सन्ति, स एव च सूर्यपवनद्यावापृथिव्यादिव्यवस्थां सञ्चालयतीति कृत्वा सर्वैः पवित्रान्तःकरणैः सद्भिः स श्रद्धयोपासनीयः ॥२॥
इस भाष्य को एडिट करें