Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1681
ऋषिः - अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
4

प꣢रि꣣ त्य꣡ꣳ ह꣢र्य꣣त꣡ꣳ हरिं꣢꣯ ब꣣भ्रुं꣡ पु꣢नन्ति꣣ वा꣡रे꣢ण । यो꣢ दे꣣वा꣢꣫न्विश्वाँ꣣ इ꣢꣯त्परि꣣ म꣡दे꣢न स꣣ह गच्छ꣢꣯ति ॥१६८१॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । त्यम् । ह꣣र्यत꣢म् । ह꣡रि꣢꣯म् । ब꣣भ्रु꣢म् । पु꣣नन्ति । वा꣡रे꣢꣯ण । यः । दे꣣वा꣢न् । वि꣡श्वा꣢꣯न् । इ꣣त् । प꣡रि꣢꣯ । म꣡दे꣢꣯न । स꣣ह꣢ । ग꣡च्छ꣢꣯ति ॥१६८१॥


स्वर रहित मन्त्र

परि त्यꣳ हर्यतꣳ हरिं बभ्रुं पुनन्ति वारेण । यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥१६८१॥


स्वर रहित पद पाठ

परि । त्यम् । हर्यतम् । हरिम् । बभ्रुम् । पुनन्ति । वारेण । यः । देवान् । विश्वान् । इत् । परि । मदेन । सह । गच्छति ॥१६८१॥

सामवेद - मन्त्र संख्या : 1681
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थः -
योगाभ्यासिनो जनाः (त्यम्) तम् (हर्यतम्) कमनीयम्, (बभ्रुम्) इन्द्रियाणां स्वस्वविषयग्राहित्वे पोषकम्, (हरिम्) ज्ञानाहरणसाधनभूतम् मनः (वारेण) अशुद्धिनिवारकेण योगाङ्गानुष्ठानेन२ (परि पुनन्ति) पवित्रयन्ति, (यः) यः हरिः यद् मनः (मदेन सह) उत्साहेन सार्धम् (विश्वान् देवान् इत्) सर्वाण्येव इन्द्रियाणि (परि गच्छति) तत्तद्विषयग्राहणाय परिव्याप्नोति, मनोव्यापाराभावे इन्द्रियाणां विषयग्रहणासमर्थत्वात् ॥३॥

भावार्थः - मनुष्याणां मनश्चेद् दूषितं तर्हि तदिन्द्रियाणि कुमार्ग एव नयति। अतोऽध्यात्मजीवनाय परमात्मदर्शनाय च तच्छोधनं नितरामपेक्ष्यते ॥३॥

इस भाष्य को एडिट करें
Top