Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1687
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती)
स्वरः - ऋषभः
काण्ड नाम -
5
तं꣡ गू꣢र्धया꣣꣬ स्व꣢꣯र्णरं दे꣣वा꣡सो꣢ दे꣣व꣡म꣢र꣣तिं꣡ द꣢धन्विरे । दे꣣वत्रा꣢ ह꣣व्य꣡मू꣢हिषे ॥१६८७॥
स्वर सहित पद पाठत꣢म् । गू꣢꣯र्धय । स्व꣡र्णरम् । स्वः꣡ । न꣣रम् । देवा꣡सः꣢ । दे꣣व꣢म् । अ꣣रति꣢म् । द꣣धन्विरे । देवत्रा꣢ । ह꣣व्य꣡म् । ऊ꣣हिषे ॥१६८७॥
स्वर रहित मन्त्र
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । देवत्रा हव्यमूहिषे ॥१६८७॥
स्वर रहित पद पाठ
तम् । गूर्धय । स्वर्णरम् । स्वः । नरम् । देवासः । देवम् । अरतिम् । दधन्विरे । देवत्रा । हव्यम् । ऊहिषे ॥१६८७॥
सामवेद - मन्त्र संख्या : 1687
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके १०९ क्रमाङ्के व्याख्यातपूर्वा। अत्र परमात्मस्तुतिविषय उच्यते।
पदार्थः -
हे मानव ! त्वम् (तम्) प्रसिद्धम्, (स्वर्णरम्) ब्रह्मानन्दस्य दिव्यप्रकाशस्य वा प्रापयितारम् अग्निम् जगन्नायकं परमात्मानम् (गूर्धय) अर्च। [गूर्धयतिः अर्चतिकर्मा। निघं० ३।१४] (देवासः) विद्वांसो दिव्यगुणा जनाः, तम् (देवम्) प्रकाशकम्, (अरतिम्) सर्वेषां स्वामिनम् अग्निं जगदीश्वरम्(दधन्विरे) आत्मनि धारयन्ति। हे अग्ने ज्योतिर्मय देव ! त्वम्(देवत्रा) देवेषु विद्वज्जनेषु (हव्यम्) दातव्यं सद्गुणसमूहम्(ऊहिषे) वह, प्रापय ॥१॥
भावार्थः - ये मनुष्याः सद्गुणकर्मस्वभावं परमेश्वरमुपासते ते स्वयमपि तादृशा जायन्ते ॥१॥
इस भाष्य को एडिट करें