Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1686
ऋषिः - विश्वमना वैयश्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
5

तं꣢ वो꣣ वा꣡जा꣢नां꣣ प꣢ति꣣म꣡हू꣢महि श्रव꣣स्य꣡वः꣢ । अ꣡प्रा꣢युभिर्य꣣ज्ञे꣡भि꣢र्वावृ꣣धे꣡न्य꣢म् ॥१६८६॥

स्वर सहित पद पाठ

तम् । वः꣣ । वा꣡जा꣢꣯नाम् । प꣡ति꣢꣯म् । अ꣡हू꣢꣯महि । श्र꣣वस्य꣡वः꣢ । अ꣡प्रा꣢꣯युभिः । अ । प्रा꣣युभिः । यज्ञे꣡भिः꣢ । वा꣣वृधे꣡न्य꣢म् ॥१६८६॥


स्वर रहित मन्त्र

तं वो वाजानां पतिमहूमहि श्रवस्यवः । अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥१६८६॥


स्वर रहित पद पाठ

तम् । वः । वाजानाम् । पतिम् । अहूमहि । श्रवस्यवः । अप्रायुभिः । अ । प्रायुभिः । यज्ञेभिः । वावृधेन्यम् ॥१६८६॥

सामवेद - मन्त्र संख्या : 1686
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे सखायः ! (श्रवस्यवः) कीर्त्यभिलाषुका वयम् (वः) युष्माकम् (वाजानाम्) बलविज्ञानधनान्नादीनाम् (पतिम्) स्वामिनं पालकं वा, किञ्च (अप्रायुभिः) अप्रमादयुक्तैः।[अप्रायुवोऽप्रमाद्यन्तः निरु० ४।१९।] (यज्ञेभिः) सृष्ट्युत्पत्तिधारणपालनन्यायादिभिः (वावृधेन्यम्) परिवृद्धमहिमानम् (तम्) इन्द्रं जगदीश्वरम्, वयम् (अहूमहि) आह्वयामः। [ह्वयतेर्लुङि ‘बहुलं छन्दसि।’ अ० ६।१।३४ इति सम्प्रसारणम्] ॥३॥

भावार्थः - जगति विद्यमानानां सर्वेषामैश्वर्याणां स्वामी, नित्यं परोपकारयज्ञे संलग्नो महामहिमा राजराजेश्वरो जगदीशः सर्वैः सश्रद्धमाह्वातव्यः स्तोतव्य उपासनीयश्च ॥३॥

इस भाष्य को एडिट करें
Top