Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1689
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
4
आ꣡ सो꣢म स्वा꣣नो꣡ अद्रि꣢꣯भिस्ति꣣रो꣡ वारा꣢꣯ण्य꣣व्य꣡या꣢ । ज꣢नो꣣ न꣢ पु꣣रि꣢ च꣣꣬म्वो꣢꣯र्विश꣣द्ध꣢रिः꣣ स꣢दो꣣ व꣡ने꣢षु दध्रिषे ॥१६८९॥
स्वर सहित पद पाठआ꣢ । सो꣣म । स्वानः꣢ । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । तिरः꣢ । वा꣡रा꣢꣯णि । अ꣣व्य꣡या꣢ । ज꣡नः꣢꣯ । न । पु꣣रि꣢ । च꣣म्वोः꣢ । वि꣣शत् । ह꣡रिः꣢꣯ । स꣡दः꣢꣯ । व꣡ने꣢꣯षु । द꣣ध्रिषे ॥१६८९॥
स्वर रहित मन्त्र
आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया । जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥१६८९॥
स्वर रहित पद पाठ
आ । सोम । स्वानः । अद्रिभिः । अ । द्रिभिः । तिरः । वाराणि । अव्यया । जनः । न । पुरि । चम्वोः । विशत् । हरिः । सदः । वनेषु । दध्रिषे ॥१६८९॥
सामवेद - मन्त्र संख्या : 1689
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ५१३ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र जीवात्मा सम्बोध्यते।
पदार्थः -
हे (सोम) ज्ञानरसास्वादक जीवात्मन् ! (अद्रिभिः) आदरयोग्यैः गुरुजनैः। [आद्रियन्ते इति अद्रयस्तैः।] (स्वानः) प्रेर्यमाणः त्वम् (अव्यया) अव्ययानि, भौतिकानि (वाराणि) आच्छादकानि विघ्नादीनि (तिरः) तिरस्कुरु। [अविः पृथिवी, तस्या इमानि अव्ययानि भौतिकानि। ‘इयं पृथिवी वा अविरियं हीमाः सर्वाः प्रजा अवति’ श० ६।१।२।३३।] अथ परोक्षकृतमाह—एषः (हरिः) ज्ञानाहरणशीलः जीवात्मा(चम्वोः) मस्तिष्कहृदययोः (विशत्) प्रविशति, (जनः न)कश्चिद् मनुष्यो यथा (पुरि) नगर्याम् प्रविशति तद्वत्। अथ पुनः प्रत्यक्षकृतमाह—हे जीवात्मन् ! त्वम् (वनेषु) वननीयेषु इन्द्रियेषु प्राणेषु चापि (सदः) निवासम् (दध्रिषे) धारयसि ॥१॥
भावार्थः - योऽयं जीवात्मा देहं प्रविश्याणुपरिमाणोऽपि सन् स्वसामर्थ्येनाङ्गमङ्गं प्रविशति तेन जीवने योगमार्गे वा समागतान् सर्वान् विघ्नान् दूरीकृत्य विजयः प्राप्तव्यः ॥१॥
इस भाष्य को एडिट करें