Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1690
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
4
स꣡ मा꣢मृजे ति꣣रो꣡ अण्वा꣢꣯नि मे꣣꣬ष्यो꣢꣯ मी꣣ढ्वा꣢꣫न्त्सप्ति꣣र्न꣡ वा꣢ज꣣युः꣢ । अ꣣नु꣢माद्यः꣣ प꣡व꣢मानो मनी꣣षि꣢भिः꣣ सो꣢मो꣣ वि꣡प्रे꣢भि꣣रृ꣡क्व꣢भिः ॥१६९०॥
स्वर सहित पद पाठसः꣢ । मा꣣मृजे । तिरः꣢ । अ꣡ण्वा꣢꣯नि । मे꣣ष्यः꣢ । मी꣣ढ्वा꣢न् । स꣡प्तिः꣢꣯ । न । वा꣣जयुः꣢ । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ । प꣡व꣢꣯मानः । म꣣नीषि꣡भिः꣢ । सो꣡मः꣢꣯ । वि꣡प्रे꣢꣯भिः । वि । प्रे꣣भिः । ऋ꣡क्व꣢꣯भिः ॥१६९०॥
स्वर रहित मन्त्र
स मामृजे तिरो अण्वानि मेष्यो मीढ्वान्त्सप्तिर्न वाजयुः । अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥१६९०॥
स्वर रहित पद पाठ
सः । मामृजे । तिरः । अण्वानि । मेष्यः । मीढ्वान् । सप्तिः । न । वाजयुः । अनुमाद्यः । अनु । माद्यः । पवमानः । मनीषिभिः । सोमः । विप्रेभिः । वि । प्रेभिः । ऋक्वभिः ॥१६९०॥
सामवेद - मन्त्र संख्या : 1690
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि जीवात्मविषयं प्राह।
पदार्थः -
(वाजयुः) अन्नकामः (सप्तिः न) अश्वः इव (वाजयुः) बलविज्ञानकामः, (मीढ्वान्) अन्येषु सुखस्य सेक्ता, (मेष्यः) ज्ञानसेक्त्र्याः वेदवाचः। [मिषु सेचने भ्वादिः। मेषति ज्ञानं सिञ्चतीति मेषी वेदवाक् तस्याः।] (अण्वानि) सूक्ष्माणि विज्ञानतत्त्वानि (तिरः) प्राप्य। [तिरः सतः इति प्राप्तस्य निरु० ३।२०।] (पवमानः) स्वात्मानं पवित्रयन् (सः) असौ (सोमः) जीवात्मा (मनीषिभिः) मननशीलैः (ऋक्वभिः) वेदज्ञैः। [ऋचो येषां सन्तीति ते ऋक्वाणः तैः। ‘छन्दसीवनिपौ’ अ० ५।२।१०९ इति वनिप् प्रत्ययः।] (विप्रेभिः) विद्वद्भिः (अनुमाद्यः) अनुहर्षणीयः, उद्बोधनीयः सन् (मामृजे) सद्गुणकर्मभिः अलङ्क्रियते ॥२॥ अत्र श्लिष्टोपमालङ्कारः ॥२॥
भावार्थः - सर्वैर्मनुष्यैर्वेदानधीत्य स्वात्मशक्तिं परिज्ञाय सदाचारिणां विदुषां सङ्गेन स्वात्मोन्नतिः सततं कार्या ॥२॥
इस भाष्य को एडिट करें