Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1694
ऋषिः - विश्वामित्रः प्रागाथः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

इ꣡न्द्रा꣢ग्नी꣣ अ꣡प꣢स꣣स्प꣢꣫र्युप꣣ प्र꣡ य꣢न्ति धी꣣त꣡यः꣢ । ऋ꣣त꣡स्य꣢ प꣣थ्या꣢३ अ꣡नु꣢ ॥१६९४॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । अ꣡प꣢꣯सः । प꣡रि꣢꣯ । उ꣡प꣢꣯ । प्र । य꣣न्ति । धीत꣡यः । ऋ꣣त꣡स्य꣢ । प꣣थ्याः꣢ । अ꣡नु꣢꣯ ॥१६९४॥


स्वर रहित मन्त्र

इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः । ऋतस्य पथ्या३ अनु ॥१६९४॥


स्वर रहित पद पाठ

इन्द्राग्नी । इन्द्र । अग्नीइति । अपसः । परि । उप । प्र । यन्ति । धीतयः । ऋतस्य । पथ्याः । अनु ॥१६९४॥

सामवेद - मन्त्र संख्या : 1694
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 5; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (इन्द्राग्नी) आत्ममनसी ! (धीतयः) ज्ञानानि (अपसः परि)कर्मसु एव (उप प्रयन्ति) परिसमाप्यन्ते। अतः युवाम्(ऋतस्य) सत्यकर्मणः (पथ्याः) मार्गान् (अनु) अनुसरतम् ॥२॥२

भावार्थः - कर्महीनानि केवलानि ज्ञानानि न शोभन्ते ॥२॥

इस भाष्य को एडिट करें
Top