Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1712
ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
9

ऊ꣣र्ज्जो꣡ नपा꣢꣯त꣣मा꣡ हु꣢वे꣣ऽग्निं꣡ पा꣢व꣣क꣡शो꣢चिषम् । अ꣣स्मि꣢न्य꣣ज्ञे꣡ स्व꣢ध्व꣣रे꣢ ॥१७१२॥

स्वर सहित पद पाठ

ऊ꣣र्जः꣢ । न꣡पा꣢꣯तम् । आ । हु꣣वे । अ꣣ग्नि꣢म् । पा꣣वक꣡शो꣢चिषम् । पा꣣वक꣢ । शो꣣चिषम् । अस्मि꣢न् । य꣣ज्ञे꣢ । स्व꣣ध्वरे꣢ । सु꣣ । अध्वरे꣡ ॥१७१२॥


स्वर रहित मन्त्र

ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषम् । अस्मिन्यज्ञे स्वध्वरे ॥१७१२॥


स्वर रहित पद पाठ

ऊर्जः । नपातम् । आ । हुवे । अग्निम् । पावकशोचिषम् । पावक । शोचिषम् । अस्मिन् । यज्ञे । स्वध्वरे । सु । अध्वरे ॥१७१२॥

सामवेद - मन्त्र संख्या : 1712
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
अह्म् (अस्मिन्) एतस्मिन् (स्वध्वरे) शोभनः अध्वरः अहिंसाव्रताचारः यस्मिन् तादृशे (यज्ञे) जीवनयज्ञे (ऊर्जः) आत्मबलस्य प्राणशक्तेश्च। [ऊर्ज बलप्राणनयोश्चुरादिः।] (नपातम्) न पातयितारम्, प्रत्युत वर्धकम् (पावकशोचिषम्) शोधकदीप्तिम् (अग्निम्) अग्रनेतारं परमेशम् (आहुवे) आह्वयामि ॥२॥

भावार्थः - मानवाः परमात्मोपासनया सत्प्रेरणां गृहीत्वा स्वकीयं जीवनं पावयन्तामुन्नयन्तां च ॥२॥

इस भाष्य को एडिट करें
Top