Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1723
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
8

त्व꣢म꣣ङ्ग꣡ प्र श꣢꣯ꣳसिषो दे꣣वः꣡ श꣢विष्ठ꣣ म꣡र्त्य꣢म् । न꣢꣫ त्वद꣣न्यो꣡ म꣢घवन्नस्ति मर्डि꣣ते꣢न्द्र꣣ ब्र꣡वी꣢मि ते꣣ व꣡चः꣢ ॥१७२३॥

स्वर सहित पद पाठ

त्व꣢म् । अ꣣ङ्ग꣢ । प्र । श꣣ꣳसिषः । देवः꣢ । श꣣विष्ठ । म꣡र्त्य꣢꣯म् । न । त्वत् । अ꣣न्यः꣢ । अ꣣न् । यः꣢ । म꣣घवन् । अस्ति । मर्डिता꣢ । इ꣡न्द्र꣢꣯ । ब्र꣡वी꣢꣯मि । ते꣣ । व꣡चः꣢꣯ ॥१७२३॥


स्वर रहित मन्त्र

त्वमङ्ग प्र शꣳसिषो देवः शविष्ठ मर्त्यम् । न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥१७२३॥


स्वर रहित पद पाठ

त्वम् । अङ्ग । प्र । शꣳसिषः । देवः । शविष्ठ । मर्त्यम् । न । त्वत् । अन्यः । अन् । यः । मघवन् । अस्ति । मर्डिता । इन्द्र । ब्रवीमि । ते । वचः ॥१७२३॥

सामवेद - मन्त्र संख्या : 1723
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 5; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (शविष्ठ) आत्मबलेन बलिष्ठ जगदीश्वर आचार्य वा ! (देवः) प्रकाशको विद्यादिदाता च (त्वम् अङ्ग) क्षिप्रम्। [अङ्गेति क्षिप्रनाम। निरु० ५।१७।] (मर्त्यम्) उपासकं मनुष्यम् शिष्यं वा (प्र शंसिषः) प्रशंसाभाजनं कुरु। हे (मघवन्) सकलैश्वर्ययुक्त जगदीश्वर विद्यैश्वर्यवन् आचार्य वा ! (त्वत् अन्यः) त्वद् भिन्नः कश्चित् (मर्डिता) मोक्षप्रदानेन विद्यादिप्रदानेन वा सुखयिता (न अस्ति) न विद्यते। हे (इन्द्र) जगदीश्वर आचार्य वा ! अहम् (ते) तुभ्यम् (वचः) प्रार्थनावचनं (ब्रवीमि) उच्चारयामि ॥१॥२

भावार्थः - परमेश्वरमुपास्याचार्यं च शिष्यभावेनोपगम्य जनाः सकलमभ्युदयं निःश्रेयसं च प्राप्नुवन्तु ॥१॥

इस भाष्य को एडिट करें
Top