Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1731
ऋषिः - गोतमो राहूगणः देवता - उषाः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
3

उ꣢ष꣣स्त꣢च्चि꣣त्र꣡मा भ꣢꣯रा꣣स्म꣡भ्यं꣢ वाजिनीवति । ये꣡न꣢ तो꣣कं꣢ च꣣ त꣡न꣢यं च꣣ धा꣡म꣢हे ॥१७३१॥

स्वर सहित पद पाठ

उ꣡षः꣢꣯ । तत् । चि꣣त्र꣢म् । आ । भ꣣र । अस्म꣡भ्य꣢म् । वा꣣जिनीवति । ये꣡न꣢꣯ । तो꣣क꣢म् । च꣣ । त꣡न꣢꣯यम् । च꣣ । धा꣡म꣢꣯हे ॥१७३१॥


स्वर रहित मन्त्र

उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । येन तोकं च तनयं च धामहे ॥१७३१॥


स्वर रहित पद पाठ

उषः । तत् । चित्रम् । आ । भर । अस्मभ्यम् । वाजिनीवति । येन । तोकम् । च । तनयम् । च । धामहे ॥१७३१॥

सामवेद - मन्त्र संख्या : 1731
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (वाजिनीवति) विवेकपूर्णक्रियामयि (उषः) तेजोमयि जगन्मातः ! त्वम् (अस्मभ्यम्) अस्मदर्थम् (तत्) प्रसिद्धम् (चित्रम्) अद्भुतं भौतिकं दिव्यं चैश्वर्यम् (आभर) आहर, (येन) ऐश्वर्येण, वयम् (तोकं च तनयं च) पुत्रं च पौत्रं च (धामहे) पुष्णीयाम। [अत्र धाञ् धातोर्लेटि ‘बहुलं छन्दसि’ अ० २।४।७६ इति श्लोरभावः] ॥१॥२ यास्काचार्यो मन्त्रमिममेवं व्याख्यातवान्—[“उषस्तच्चित्रं चायनीयं मंहनीयं धनमाहरास्मभ्यम् अन्नवति येन पुत्रांश्च पौत्रांश्च दधीमहि” इति (निरु० १२।६)]।

भावार्थः - उषर्वत् तेजोमयी जगन्माता जगद्व्यवस्थायै सकलाः क्रिया निष्पादयन्ती स्वसन्तानेभ्यः सर्वमाध्यात्मिकं भौतिकं चैश्वर्यं प्रयच्छन्ती सुखकारिणी जायते ॥१॥

इस भाष्य को एडिट करें
Top