Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1757
अ꣡र्च꣢न्ति꣣ ना꣡री꣢र꣣प꣢सो꣣ न꣢ वि꣣ष्टि꣡भिः꣢ समा꣣ने꣢न꣣ यो꣡ज꣢ने꣣ना꣡ प꣢रा꣣व꣡तः꣢ । इ꣢षं꣣ व꣡ह꣢न्तीः सु꣣कृ꣡ते꣢ सु꣣दा꣡न꣢वे꣣ वि꣢꣫श्वेदह꣣ य꣡ज꣢मानाय सु꣣न्व꣢ते ॥१७५७॥
स्वर सहित पद पाठअ꣡र्च꣢꣯न्ति । ना꣡रीः꣢꣯ । अ꣣प꣡सः꣢ । न । वि꣣ष्टि꣡भिः꣢ । स꣣माने꣡न꣢ । स꣣म् । आने꣡न꣢ । यो꣡ज꣢꣯नेन । आ । प꣣राव꣡तः꣢ । इ꣡ष꣢꣯म् । व꣡ह꣢꣯न्तीः । सु꣣कृ꣡ते꣢ । सु꣣ । कृ꣡ते꣢꣯ । सु꣣दा꣡न꣢वे । सु꣣ । दा꣡न꣢꣯वे । वि꣡श्वा꣢꣯ । इत् । अ꣡ह꣢꣯ । य꣡ज꣢꣯मानाय । सु꣣न्वते꣢ ॥१७५७॥
स्वर रहित मन्त्र
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः । इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥१७५७॥
स्वर रहित पद पाठ
अर्चन्ति । नारीः । अपसः । न । विष्टिभिः । समानेन । सम् । आनेन । योजनेन । आ । परावतः । इषम् । वहन्तीः । सुकृते । सु । कृते । सुदानवे । सु । दानवे । विश्वा । इत् । अह । यजमानाय । सुन्वते ॥१७५७॥
सामवेद - मन्त्र संख्या : 1757
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि सैवोषा वर्ण्यते।
पदार्थः -
(अपसः) अपस्विन्यः कर्मवत्यः। [अत्र मतुबर्थकस्य लुक्। अपः इति कर्मनाम। निघं० २।१।] (नारीः न) नार्यो यथा। [अत्र जसि छान्दसः पूर्वसवर्णदीर्घः।] (आ परावतः) दूरदेशादपि आगत्य (समानेन योजनेन) समानया योजनया (विष्टिभिः) कर्मभिः। [विष्ट्वी इत्यस्य कर्मनामसु। निघं० २।१ पाठाद् विष् धातुः करोत्यर्थः। विष्टी इत्यपि पाठान्तरे कर्मनामसु पठितम्।] (सुकृते) सुकर्मणे धर्मात्मने, (सुदानवे) सुष्ठु दानकरणशीलाय जनाय (इषम्) अन्नादिकम् वस्तु, (सुन्वते) भक्तिरसमभिषुण्वते (यजमानाय) याज्ञिकाय पुरुषाय च (अह) निश्चयेन (विश्वा इत्) विश्वानि एव अभीष्टानि। [अत्र ‘शेश्छन्दसि बहुलम्’ अ० ६।१।७० इत्यनेन शसः शेर्लोपः।] (वहन्तीः) प्रापयन्त्यः, तम् (अर्चन्ति) सत्कुर्वन्ति, तथैव इमाः प्राकृतिक्यः आध्यात्मिक्यश्च उषसः अपि कुर्वन्ति ॥३॥२ अत्रोपमालङ्कारः ॥३॥
भावार्थः - ये सुकर्माणो धर्मात्मानः परोपकारिणः परमेश्वरोपासका यज्ञकर्तारश्च भवन्ति तान् यथा नार्यः सत्कुर्वन्ति तथैव निशान्तेऽरुणेन प्रकाशेनाविर्भवन्त्यः प्राकृतिक्य उषसो योगमार्गेऽनुभूता ज्योतिष्मत्यः प्रज्ञाश्चापि तानभिनन्दन्ति, प्रेयोमार्गे श्रेयोमार्गे च तेषां साहाय्यमातन्वन्तीत्यर्थः ॥३॥
इस भाष्य को एडिट करें