Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1759
ऋषिः - दीर्घतमा औचथ्यः
देवता - अश्विनौ
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
5
य꣢द्यु꣣ञ्जा꣢थे꣣ वृ꣡ष꣢णमश्विना꣣ र꣡थं꣢ घृ꣣ते꣡न꣢ नो꣣ म꣡धु꣢ना क्ष꣣त्र꣡मु꣢क्षतम् । अ꣣स्मा꣢कं꣣ ब्र꣢ह्म꣣ पृ꣡त꣢नासु जिन्वतं व꣣यं꣢꣫ धना꣣ शू꣡र꣢साता भजेमहि ॥१७५९॥
स्वर सहित पद पाठयत् । यु꣣ञ्जा꣢थे꣢इ꣡ति꣢ । वृ꣡ष꣢꣯णम् । अ꣣श्विना । र꣡थ꣢꣯म् । घृ꣣ते꣡न꣢ । नः꣣ । म꣡धु꣢꣯ना । क्ष꣣त्र꣢म् । उ꣣क्षतम् । अस्मा꣡क꣢म् । ब्र꣡ह्म꣢꣯ । पृ꣡त꣢꣯नासु । जि꣣न्वतम् । वय꣢म् । ध꣡ना꣢꣯ । शू꣡र꣢꣯साता । शू꣡र꣢꣯ । सा꣣ता । भजेमहि ॥१७५९॥
स्वर रहित मन्त्र
यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् । अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥१७५९॥
स्वर रहित पद पाठ
यत् । युञ्जाथेइति । वृषणम् । अश्विना । रथम् । घृतेन । नः । मधुना । क्षत्रम् । उक्षतम् । अस्माकम् । ब्रह्म । पृतनासु । जिन्वतम् । वयम् । धना । शूरसाता । शूर । साता । भजेमहि ॥१७५९॥
सामवेद - मन्त्र संख्या : 1759
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ प्राणापानचालितस्य देहरथस्य विषयमाह।
पदार्थः -
हे (अश्विना) प्राणापानौ ! (यत्) यदा, युवाम् (वृषणम्) बलवन्तम् (रथम्) देहशकटम् (युञ्जाथे) गमनाय नियुक्तं कुरुथः, तदा (नः) अस्माकम् (क्षत्रम्) क्षात्रबलम् (घृतेन) तेजसा (मधुना) माधुर्येण च (उक्षतम्) सिञ्चतम्। (अस्माकम्) वीराणां नः (पृतनासु) सेनासु (ब्रह्म) ब्रह्मबलम् (जिन्वतम्) प्रेरयतम्। (वयम्) वीराः (शूरसाता) शूरसातौ देवासुरसंग्रामे। [शूरसातौ इति संग्रामनामसु पठितम्। निघं० २।१७।] (धना) धनानि दिव्यानि भौतिकानि चैश्वर्याणि (भजेमहि) प्राप्नुयाम ॥२॥२
भावार्थः - क्षत्रियेषु केवलं क्षात्रबलमेव न प्रत्युत ब्रह्मबलमप्यपेक्ष्यते। तथैव ब्राह्मणेषु ब्रह्मबलातिरिक्तं क्षात्रबलमप्यभीष्टं भवति। उभयोः समन्वयेनैव व्यक्तीनां राष्ट्राणां चोन्नतिर्जायते ॥२॥
इस भाष्य को एडिट करें