Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1780
ऋषिः - प्रस्कण्वः काण्वः
देवता - अग्निः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
4
अ꣢ग्ने꣣ वि꣡व꣢स्वदु꣣ष꣡स꣢श्चि꣣त्र꣡ꣳ राधो꣢꣯ अमर्त्य । आ꣢ दा꣣शु꣡षे꣢ जातवेदो वहा꣣ त्व꣢म꣣द्या꣢ दे꣣वा꣡ꣳ उ꣢ष꣣र्बु꣡धः꣢ ॥१७८०॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । वि꣡व꣢꣯स्वत् । वि । व꣣स्वत् । उष꣡सः꣢ । चि꣣त्र꣢म् । रा꣡धः꣢꣯ । अ꣣मर्त्य । अ । मर्त्य । आ꣢ । दा꣣शु꣡षे । जा꣣तवेदः । जात । वेदः । वह । त्व꣢म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । दे꣣वा꣢न् । उ꣣ष꣡र्बु꣢धः । उ꣣षः । बु꣡धः꣢꣯ ॥१७८०॥
स्वर रहित मन्त्र
अग्ने विवस्वदुषसश्चित्रꣳ राधो अमर्त्य । आ दाशुषे जातवेदो वहा त्वमद्या देवाꣳ उषर्बुधः ॥१७८०॥
स्वर रहित पद पाठ
अग्ने । विवस्वत् । वि । वस्वत् । उषसः । चित्रम् । राधः । अमर्त्य । अ । मर्त्य । आ । दाशुषे । जातवेदः । जात । वेदः । वह । त्वम् । अद्य । अ । द्य । देवान् । उषर्बुधः । उषः । बुधः ॥१७८०॥
सामवेद - मन्त्र संख्या : 1780
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ४० क्रमाङ्के व्याख्यातपूर्वा। अत्र योगविषयो निरूप्यते।
पदार्थः -
हे (अमर्त्य) अमरकीर्ते (जातवेदः) योगज्ञानप्रद (अग्ने) योगिराज ! (त्वम् अद्य) अस्मिन् दिने (दाशुषे) आत्मसमर्पणकारिणे मह्यम् (विवस्वत्) तामसवृत्तीनां विवासयितृ, (उषसः) योगमार्गे उदिताया ज्योतिष्मत्याः प्रज्ञायाः (चित्रम्) अद्भुतम् (राधः) ऐश्वर्यम्, (उषर्बुधः देवान्) उषसि ज्योतिष्मत्यां प्रज्ञायां ये बुध्यन्ते जाग्रति तान् दिव्यगुणांश्च (आवह) प्रापय ॥१॥२
भावार्थः - परमात्मकृपया जीवात्मनः सततप्रयासेन योगगुरोः शिक्षया चोत्तरोत्तरं नवा नवा उपलब्धयो योगाभ्यासिनो जायन्ते विवेकख्यात्या कैवल्यं चाप्यधिगम्यते ॥१॥
इस भाष्य को एडिट करें