Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1796
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
3

य꣡दि꣢न्द्र꣣ या꣡व꣢त꣣स्त्व꣢मे꣣ता꣡व꣢द꣣ह꣡मीशी꣢य । स्तो꣣ता꣢र꣣मि꣡द्द꣢धिषे रदावसो꣣ न꣡ पा꣢प꣣त्वा꣡य꣢ रꣳसिषम् ॥१७९६॥

स्वर सहित पद पाठ

य꣢त् । इ꣣न्द्र । या꣡व꣢꣯तः । त्वम् । ए꣣ता꣡व꣢त् । अ꣣ह꣢म् । ई꣡शी꣢꣯य । स्तो꣣ता꣡र꣢म् । इत् । द꣣धिषे । रदावसो । रद । वसो । न꣢ । पा꣣पत्वा꣡य꣢ । र꣣ꣳसिषम् ॥१७९६॥


स्वर रहित मन्त्र

यदिन्द्र यावतस्त्वमेतावदहमीशीय । स्तोतारमिद्दधिषे रदावसो न पापत्वाय रꣳसिषम् ॥१७९६॥


स्वर रहित पद पाठ

यत् । इन्द्र । यावतः । त्वम् । एतावत् । अहम् । ईशीय । स्तोतारम् । इत् । दधिषे । रदावसो । रद । वसो । न । पापत्वाय । रꣳसिषम् ॥१७९६॥

सामवेद - मन्त्र संख्या : 1796
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (इन्द्र) जगदीश्वर ! (यावतः) यावत्परिमाणस्य धनस्य (त्वम्) त्वम् (ईशिषे) अधीश्वरोऽसि (एतावद्) एतावतः धनस्य यदि (अहम् ईशीय) अधीश्वरो भवेयम्, तर्हि हे (रदावसो) धनदातः ! अहम् (स्तोतारम् इत्) तवोपासकमेव, तेन धनेन (दधिषे) धारयेयम्, (पापत्वाय) पापकर्मणे (न रंसिषम्) नैव दद्याम् ॥१॥२

भावार्थः - मनुष्यः सत्पात्रायैव धनादिकं प्रयच्छेत्, पापवृद्धये कदापि न दद्यात् ॥१॥

इस भाष्य को एडिट करें
Top