Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1818
ऋषिः - अग्निः पावकः देवता - अग्निः छन्दः - सतोबृहती स्वरः - पञ्चमः काण्ड नाम -
7

ऊ꣡र्जो꣢ नपाज्जातवेदः सुश꣣स्ति꣢भि꣣र्म꣡न्द꣢स्व धी꣣ति꣡भि꣢र्हि꣣तः꣢ । त्वे꣢꣫ इषः꣣ सं꣡ द꣢धु꣣र्भू꣡रि꣢वर्पसश्चि꣣त्रो꣡त꣢यो वा꣣म꣡जा꣢ताः ॥१८१८॥

स्वर सहित पद पाठ

ऊ꣡र्जः꣢꣯ । न꣣पात् । जातवेदः । जात । वेदः । सुशस्ति꣡भिः꣢ । सु꣣ । शस्ति꣡भिः꣢ । म꣡न्द꣢꣯स्व । धी꣣ति꣡भिः꣢ । हि꣣तः꣢ । त्वे꣡इति꣢ । इ꣡षः꣢꣯ । सम् । द꣣धुः । भू꣡रि꣢꣯वर्पसः । भू꣡रि꣢꣯ । व꣣र्पसः । चित्रो꣡त꣢यः । चि꣣त्र꣢ । ऊ꣣तयः । वाम꣡जा꣢ताः । वा꣣म꣢ । जा꣣ताः ॥१८१८॥


स्वर रहित मन्त्र

ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः । त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥१८१८॥


स्वर रहित पद पाठ

ऊर्जः । नपात् । जातवेदः । जात । वेदः । सुशस्तिभिः । सु । शस्तिभिः । मन्दस्व । धीतिभिः । हितः । त्वेइति । इषः । सम् । दधुः । भूरिवर्पसः । भूरि । वर्पसः । चित्रोतयः । चित्र । ऊतयः । वामजाताः । वाम । जाताः ॥१८१८॥

सामवेद - मन्त्र संख्या : 1818
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (ऊर्जः नपात्) बलस्य प्राणशक्तेश्च न पातयितः प्रत्युत प्रवर्धक (जातवेदः) सर्वज्ञ, सर्वान्तर्यामिन् जगत्पते ! (धीतिभिः) ध्यानक्रियाभिः (हितः) हृदि निहितस्त्वम् (सुशस्तिभिः) सुप्रशस्तिभिः, अस्मान् (मन्दस्व) मोदयस्व [मन्दतिरत्र ण्यर्थगर्भो बोध्यः] (भूरिवर्पसः) बहुरूपाः, विविधगुणा इत्यर्थः। [वर्प इति रूपनाम। निघं० ३।७।] (चित्रोतयः) चित्रा मञ्जुला ऊतिः गतिः आचारो येषां ते। [ऊतिः, अव रक्षणगत्यादिषु। ‘ऊतियूतिजूति०’ अ० ३।३।९७ इत्युदात्ते क्तिनि ‘ज्वरत्वर०’ अ० ६।४।२० इति ऊठ्।] (वामजाताः) सेवनीयात् आचार्यात् प्राप्तश्रेष्ठजन्मानः उपासकाः (त्वे) त्वयि (इषः) स्वकीयान् अभिलाषान् (संदधुः) समर्पयन्ति ॥३॥२

भावार्थः - ये जनाः स्वात्मानं परमात्मने समर्पयन्ति ते सुप्रशस्तयः सुकीर्तिमन्तश्च जायन्ते ॥३॥

इस भाष्य को एडिट करें
Top