Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 55
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
5

दे꣣वो꣡ वो꣢ द्रविणो꣣दाः꣢ पू꣣र्णां꣡ वि꣢वष्ट्वा꣣सि꣡च꣢म् । उ꣡द्वा꣢ सि꣣ञ्च꣢ध्व꣣मु꣡प꣢ वा पृणध्व꣣मा꣡दिद्वो꣢꣯ दे꣣व꣡ ओ꣢हते ॥५५॥

स्वर सहित पद पाठ

दे꣣वः꣢ । वः꣣ । द्रविणोदाः꣢ । द्र꣣विणः । दाः꣢ । पू꣣र्णा꣢म् । वि꣣वष्टु । आसि꣡च꣢म् । आ꣣ । सि꣡च꣢꣯म् । उत् । वा꣣ । सिञ्च꣡ध्व꣢म् । उ꣡प꣢꣯ । वा꣣ । पृणध्वम् । आ꣢त् । इत् । वः꣣ । देवः꣢ । ओ꣣हते ॥५५॥


स्वर रहित मन्त्र

देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् । उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥५५॥


स्वर रहित पद पाठ

देवः । वः । द्रविणोदाः । द्रविणः । दाः । पूर्णाम् । विवष्टु । आसिचम् । आ । सिचम् । उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥५५॥

सामवेद - मन्त्र संख्या : 55
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment

पदार्थः -
हे मनुष्याः ! (द्रविणोदाः२) द्रविणः धनं बलं वा, तस्य दाता (देवः) दिव्यगुणः परमेश्वरः (वः) युष्माकम् (पूर्णाम्) श्रद्धारससोमेन परिपूर्णाम् (आसिचम्३) आसिञ्चन्ति अनया ताम् मनोरूपां स्रुचम् (विविष्टु४) कामयताम्। वष्टि कान्तिकर्मा। निघं० २।६। वश कान्तौ अदादिः। बहुलं छन्दसि।’ अ० २।४।७६ इति शपः श्लौ रूपम्। यूयम् (उत् सिञ्चध्वं वा) श्रद्धारसेन तं परमेश्वरं स्नपयत च, (उप पृणध्वं वा) उपप्रीणयत च। वा शब्दः समुच्चये। अथापि समुच्चये भवति इति निरुक्तम्। १।५। (आत् इत्) तदनन्तरमेव (देवः) परमेश्वरः (वः) युष्मान् (ओहते५) वहति, लक्ष्यं प्रापयिष्यति। वह प्रापणे धातोः छान्दसे सम्प्रसारणे गुणे च रूपम् ॥१॥६

भावार्थः - सर्वैरुपासकजनैः स्वकीयाभिः प्रेमरसपूर्णाभिर्मनोरूपाभिः स्रग्भिः परमेश्वरः श्रद्धारसेन सेचनीयः प्रीणनीयश्च। एवं सिक्तः प्रीतश्च स उपासकान् तन्निर्धारितं लक्ष्यं प्रति वहति ॥१॥

इस भाष्य को एडिट करें
Top