Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 559
ऋषिः - सिकता निवावरी देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
4

वृ꣡षा꣢ मती꣣नां꣡ प꣢वते विचक्ष꣣णः꣢꣫ सोमो꣣ अ꣡ह्नां꣢ प्रतरी꣣तो꣡षसा꣢꣯ꣳ दि꣣वः꣢ । प्रा꣣णा꣡ सिन्धू꣢꣯नाꣳ क꣣ल꣡शा꣢ꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ हा꣡र्द्या꣢वि꣣श꣡न्म꣢नी꣣षि꣡भिः꣢ ॥५५९॥

स्वर सहित पद पाठ

वृ꣡षा꣢꣯ । म꣣ती꣢नाम् । प꣣वते । विचक्षणः꣢ । वि꣣ । चक्षणः꣢ । सो꣡मः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । प्रतरीता꣢ । प्र꣣ । तरीता꣢ । उ꣣ष꣡सा꣢म् । दि꣣वः꣢ । प्रा꣣णा꣢ । प्र꣣ । आना꣢ । सि꣡न्धू꣢꣯नाम् । क꣣ल꣡शा꣢न् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । हा꣡र्दि꣢꣯ । आ꣣विश꣢न् । आ꣣ । विश꣢न् । म꣣नीषि꣡भिः꣢ ॥५५९॥


स्वर रहित मन्त्र

वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसाꣳ दिवः । प्राणा सिन्धूनाꣳ कलशाꣳ अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥५५९॥


स्वर रहित पद पाठ

वृषा । मतीनाम् । पवते । विचक्षणः । वि । चक्षणः । सोमः । अह्नाम् । अ । ह्नाम् । प्रतरीता । प्र । तरीता । उषसाम् । दिवः । प्राणा । प्र । आना । सिन्धूनाम् । कलशान् । अचिक्रदत् । इन्द्रस्य । हार्दि । आविशन् । आ । विशन् । मनीषिभिः ॥५५९॥

सामवेद - मन्त्र संख्या : 559
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

पदार्थः -
(विचक्षणः२) विशेषेण द्रष्टा दृष्टिप्रदो वा (सोमः) परमात्मा (मतीनाम्) प्रज्ञानाम् (वृषा) वर्षकः सन् (पवते) उपासकान् प्राप्नोति। स एव (अह्नाम्) दिवसानाम्, (उषसाम्) उषःकालानाम्, (दिवः) सूर्यस्य च (प्रतरीता३) सन्तारकः सञ्चालकश्च भवति। (प्राणा४) सर्वेषां प्राणभूतः सः। अत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति सोः आकारादेशः। (सिन्धूनाम्) नदीनाम् (कलशान्) कल-कल-निनादयुक्तान् प्रवाहान् (अचिक्रदत्) शब्दापयति। स एव (मनीषिभिः५) मनः सन्मार्गे प्रेरणशीलैः स्तोत्रैः। मनः ईषन्ते प्रेरयन्तीति मनीषिणः तैः। (इन्द्रस्य) जीवात्मनः (हार्दि) हृत्प्रदेशे। हृदयवाचिनः हार्द् शब्दस्य सप्तम्येकवचने रूपमिदम्। (आविशन्) प्रविशन्, जायते इति शेषः ॥६॥

भावार्थः - सर्वद्रष्टा, सर्वेषां विवेकप्रदः, उषःसूर्यदिवसादीनां व्यवस्थापयिता, नदीनां निनादयिता परमात्मा सर्वैर्जनैर्हृदि धारणीयः ॥६॥

इस भाष्य को एडिट करें
Top