Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 649
ऋषिः - प्रजापतिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - 0
11
प्र꣣भो꣢꣯ जन꣢꣯स्य वृत्रह꣣न्त्स꣡मर्ये꣢षु ब्रवावहै । शू꣢रो꣣ यो꣢꣫ गोषु꣣ ग꣡च्छ꣢ति꣣ स꣡खा꣢ सु꣣शे꣢वो꣣ अ꣡द्व꣢युः ॥६४९
स्वर सहित पद पाठप्र꣣भो꣢ । प्र꣣ । भो꣢ । ज꣡न꣢꣯स्य । वृ꣣त्रहन् । वृत्र । हन् । स꣢म् । अ꣣र्ये꣡षु꣢ । ब्र꣣वावहै । शू꣡रः꣢꣯ । यः । गो꣡षु꣢꣯ । ग꣡च्छ꣢꣯ति । स꣡खा꣢꣯ । स । खा꣣ । सुशे꣡वः꣢ । सु꣣ । शे꣡वः꣢꣯ । अ꣡द्व꣢꣯युः । अ । द्वयुः꣣ ॥६४९॥
स्वर रहित मन्त्र
प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै । शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः ॥६४९
स्वर रहित पद पाठ
प्रभो । प्र । भो । जनस्य । वृत्रहन् । वृत्र । हन् । सम् । अर्येषु । ब्रवावहै । शूरः । यः । गोषु । गच्छति । सखा । स । खा । सुशेवः । सु । शेवः । अद्वयुः । अ । द्वयुः ॥६४९॥
सामवेद - मन्त्र संख्या : 649
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 9
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 9
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
विषयः - अथोपासकः परमात्मना संवादं कुरुते।
पदार्थः -
हे (प्रभो) जगदीश्वर ! हे (जनस्य) उपासकस्य मम (वृत्रहन्) पापहन्तः ! आयाहि, अहं च त्वं च (अर्येषु१) प्राप्तव्येषु आध्यात्मिकेषु ऐश्वर्येषु, तानि विषयीकृत्य इति भावः, अत्र विषयसप्तमी, (सं ब्रवावहै) संवादं कुर्याव, कानि कानि ऐश्वर्याणि मया प्राप्तव्यानि त्वया च देयानि सन्तीति संलपेव, (शूरः) विघ्नानां वधे पराक्रमवान् (यः) यो भवान् (गोषु) स्तोतृषु, तेषां हृदयेषु (गच्छति) व्रजति, यश्च भवान् (सखा) स्तोतॄणां सुहृत्, (सुशेवः) उत्कृष्टसुखप्रदः, (अद्वयुः) प्रत्यक्षमन्यत् परोक्षमन्यद् इति द्विविधाचरणवर्जितः, सदा हितकर एव भवति। (गोषु) गौः स्तोतृनाम, निघं० ३।१६। (सुशेवः) शेवः सुखनाम, निघं० ३।६ ॥९॥
भावार्थः - उपासकानां हार्दिकं प्रेम दृष्ट्वा तैः संवादमिव कुर्वन् परमेश्वरः तेषां सखा, विघ्नहर्ता, मोक्षानन्दप्रदश्च जायते ॥९॥
टिप्पणीः -
१. अर्येषु प्राप्तव्येषु यज्ञादिषु कर्मसु—इति सा०। अत्र स्वामिवैश्यभिन्नेऽप्यर्थे गत्यर्थाद् ऋधातोः यत् प्रत्ययः।