Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 652
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
अ꣣भि꣢ ते꣣ म꣡धु꣢ना꣣ प꣡योऽथ꣢꣯र्वाणो अशिश्रयुः । दे꣣वं꣢ दे꣣वा꣡य꣢ देव꣣यु꣢ ॥६५२॥
स्वर सहित पद पाठअ꣡भि꣢ । ते꣣ । म꣡धु꣢꣯ना । प꣡यः꣢꣯ । अ꣡थ꣢꣯र्वाणः । अ꣣शिश्रयुः । देव꣢म् । दे꣣वा꣡य꣢ । दे꣣व꣢यु ॥६५२॥
स्वर रहित मन्त्र
अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः । देवं देवाय देवयु ॥६५२॥
स्वर रहित पद पाठ
अभि । ते । मधुना । पयः । अथर्वाणः । अशिश्रयुः । देवम् । देवाय । देवयु ॥६५२॥
सामवेद - मन्त्र संख्या : 652
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ ब्रह्मानन्दरसस्योपादेयत्वमाह।
पदार्थः -
हे पवमान सोम परमात्मन् ! (अथर्वाणः) अचञ्चलचित्तवृत्तयः उपासका जनाः। [अथर्वाणोऽथर्वणवन्तः। थर्वतिश्चरतिकर्मा, तत्प्रतिषेधः इति निरुक्तम् ११।१९।] (ते) तव (मधुना) मधुरेण आनन्दरसेन (पयः) स्वकीयं विशुद्धं ज्ञानकर्मरूपं दुग्धम् (अभि अशिश्रयुः२) संमिश्रयन्ति। (देवयु३) देवं दिव्यगुणयुक्तं परमेश्वरम् आत्मनः कामयते इति देवयुः, सर्वोऽपि भगवद्भक्तो जनः। [देवयुशब्दात् प्रथमैकवचने ‘सुपां सुलुक्०’ अ० ७.१.३९ इति सोर्लुक्।] (देवाय) दिव्यप्रकाशप्राप्तये (देवम्) प्रकाशकं त्वाम् उपास्ते इति शेषः ॥२॥ अत्र ‘देवाय देवयु’ इति छेकानुप्रासः, ‘देवं, देवा, देव’ इति च वृत्त्यनुप्रासः। उभयोरेकाश्रयानुप्रवेशरूपः सङ्करः ॥२॥
भावार्थः - ज्ञानकर्मसमन्वितैव भक्तिः सर्वजनानां कल्याणकरी जायते ॥२॥
टिप्पणीः -
१. ऋ० ९।११।२। २. श्रिञ् सेवायाम् भ्वादिः। “अत्र लङि प्रथमस्य बहुवचने विकरणव्यत्ययेन शपः स्थाने श्लुः ‘सिजभ्यस्त०’ इति झेर्जुस्, ‘जुसि च’ इति गुणः” इति ऋ० १।९२।२ भाष्ये द०। ३. सत्यव्रतसामश्रमिसम्पादिते सायणभाष्ये वैदिकयन्त्रालयमुद्रिते च सामवेदे ‘देवयुः’ इति सविसर्गः पाठः। सामपदपाठेषु अन्यासु च सामसंहितासु ऋग्वेदवद् विसर्गरहित एव पाठो दृश्यते।