Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 661
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
तं꣡ त्वा꣢ स꣣मि꣡द्भि꣢रङ्गिरो घृ꣣ते꣡न꣢ वर्धयामसि । बृ꣣ह꣡च्छो꣢चा यविष्ठ्य ॥६६१॥
स्वर सहित पद पाठत꣢म् । त्वा꣣ । समि꣡द्भिः꣢ । सम् । इ꣡द्भिः꣢꣯ । अ꣣ङ्गिरः । घृ꣡ते꣢न । व꣣र्द्धयामसि । बृह꣢त् । शो꣣च । यविष्ठ्य ॥६६१॥
स्वर रहित मन्त्र
तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ॥६६१॥
स्वर रहित पद पाठ
तम् । त्वा । समिद्भिः । सम् । इद्भिः । अङ्गिरः । घृतेन । वर्द्धयामसि । बृहत् । शोच । यविष्ठ्य ॥६६१॥
सामवेद - मन्त्र संख्या : 661
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ यज्ञाग्निमात्माग्निं परमात्मात्माग्निं च सम्बोधयति।
पदार्थः -
प्रथमः—यज्ञाग्निपरः। हे (अङ्गिरः) चपलज्वाल यज्ञाग्ने ! [अगि गतौ। यः अङ्गति गच्छति सोऽङ्गिराः, तत्सम्बुद्धौ अङ्गिरः इति। अगि धातोः अङ्गिराः। उ० ४।२३७ इति निपातनाद् असिप्रत्ययः इरुडागमश्च।] (तं त्वा) तादृशं त्वाम्, वयम् (समिद्भिः) काष्ठैः (घृतेन) आज्येन च (वर्धयामसि) वर्धयामः। हे (यविष्ठ्य२) युवतम ! (अतिशयेन युवा यविष्ठः, यविष्ठ एव यविष्ठ्यः, स्वार्थे यत्।) त्वम् (बृहत्) अत्यधिकम् (शोच) दीप्यस्व ॥ द्वितीयः—जीवात्मपरः। स्वात्मानं समुद्बोधयति—हे (अङ्गिरः) कर्मशील मदीय अन्तरात्मन् ! (तं त्वा) तादृशं बहुकर्मक्षमं त्वाम् वयम् (समिद्धिः) ज्ञानेन्धनैः (घृतेन) सत्कर्मरूपेण आज्येन च (वर्धयामसि) वर्धयामः। हे (यविष्ठ्य) तरुणतम ! त्वम्, संसारे (बृहत्) अत्यधिकम् (शोच) प्रदीप्यस्व ॥ तृतीयः—परमात्मपरः। हे (अङ्गिरः) प्राणप्रिय परमात्मन् ! (तं त्वा) तादृशं सर्वकर्मसमर्थं त्वाम्, वयम् (समिद्धिः) समिन्धनसाधनैः योगाङ्गैः घृतैः स्नेहयुतैः भक्तिभावैश्च, स्वान्तःकरणे (वर्धयामसि) वर्धयामः। हे (यविष्ठ्य) समृद्धतम भगवन्। त्वम् अस्मदन्तःकरणे (बृहत्) अत्यधिकम् (शोच) दीप्यस्व३ ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
भावार्थः - मनुष्यैर्यज्ञाग्निं समिध्य संवर्ध्य च स्वयमपि तेजसा समिद्धैः संवृद्धैश्च भाव्यम्। तथैव मनुष्यैः स्वात्मानमुद्बोध्य निर्भ्रान्तं ज्ञानराशिं संचित्य महोज्ज्वलानि कर्माणि कृत्वा महती कीर्तिः प्राप्तव्या। अथ च योगाभ्यासैः भक्त्या च परमात्माग्निः स्वात्मनि प्रदीपनीयः ॥२॥
टिप्पणीः -
१. ऋ० ६।१६।११, य० ३।३। २. यविष्ठ्यः अतिशयेन बलवान्—इति वि०। ३. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये वाचकलुप्तोपमामाश्रित्य ये राजादयो जनाः घृतेनाग्निमिव शिक्षासत्काराभ्यां शूरान् वर्धयन्ति ते सदा विजयमाप्नुवन्तीत्यादिरूपेण, यजुर्भाष्ये, ‘भौतिकोऽग्निर्होमशिल्पविद्यासिद्धये साधनैरिन्धनादिभिर्नित्यं वर्धनीय इत्यादिरुपेण’ व्याख्यातवान्।