Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 715
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
इ꣢न्द्र꣣ इ꣡न्नो꣢ म꣣हो꣡नां꣢ दा꣣ता꣡ वाजा꣢꣯नां नृ꣣तुः꣢ । म꣣हा꣡ꣳ अ꣢भि꣣ज्ञ्वा꣡ य꣢मत् ॥७१५॥
स्वर सहित पद पाठइ꣡न्द्रः꣢꣯ । इत् । नः꣣ । महो꣡ना꣢म् । दा꣣ता꣢ । वा꣡जा꣢꣯नाम् । नृ꣣तुः꣢ । म꣣हा꣢न् । अ꣣भि꣢ज्ञु । अ꣣भि । ज्ञु꣢ । आ । य꣣मत् ॥७१५॥
स्वर रहित मन्त्र
इन्द्र इन्नो महोनां दाता वाजानां नृतुः । महाꣳ अभिज्ञ्वा यमत् ॥७१५॥
स्वर रहित पद पाठ
इन्द्रः । इत् । नः । महोनाम् । दाता । वाजानाम् । नृतुः । महान् । अभिज्ञु । अभि । ज्ञु । आ । यमत् ॥७१५॥
सामवेद - मन्त्र संख्या : 715
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ जगदीश्वरो वर्ण्यते।
पदार्थः -
(इन्द्रः इत्) जगदीश्वर एव (नः) अस्मभ्यम् (महोनाम्) महताम् (वाजानाम्) धनान्नबलवेगविज्ञानादीनाम् (दाता) अर्पयिता, (नृतुः१) जगत्प्राङ्गणे सर्वेषां प्राणिनां तत्तत्कर्मानुसारं नर्तयिता च विद्यते। (महान्) महिमोपेतः सः मातुः गर्भे प्राणिनः (अभिज्ञु२) अभिगतजानुकं यथा स्यात् तथा (आयमत्३)बध्नाति ॥३॥
भावार्थः - जगदीश्वर एव सर्वेषां जनयिता पालयिता मारयिता कर्मफलप्रदाता च विद्यते ॥३॥
टिप्पणीः -
४. ऋ० ८।९२।३। १. नृतुः नृभ्यो हितः—इति वि०। २. अभिज्ञु सर्वस्य ज्ञाता—इति वि०। ३. आयमत्—यमु बन्धने, सर्वं जगत् कर्मभवैः पाशैर्बध्नाति—इति वि०।