Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 727
ऋषिः - इरिम्बिठिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
य꣡स्ते꣢ शृङ्गवृषो णपा꣣त्प्र꣡ण꣢पात्कुण्ड꣣पा꣡य्यः꣢ । न्य꣢꣯स्मिन् दध्र꣣ आ꣡ मनः꣢꣯ ॥७२७॥
स्वर सहित पद पाठयः꣢ । ते꣣ । शृङ्गवृषः । शृङ्ग । वृषः । नपात् । प्र꣡ण꣢꣯पात् । प्र । न꣣पात् । कुण्डपा꣡य्यः꣢ । कु꣣ण्ड । पा꣡य्यः꣢꣯ । नि । अ꣣स्मिन् । दध्रे । आ꣢ । म꣡नः꣢꣯ ॥७२७॥
स्वर रहित मन्त्र
यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः । न्यस्मिन् दध्र आ मनः ॥७२७॥
स्वर रहित पद पाठ
यः । ते । शृङ्गवृषः । शृङ्ग । वृषः । नपात् । प्रणपात् । प्र । नपात् । कुण्डपाय्यः । कुण्ड । पाय्यः । नि । अस्मिन् । दध्रे । आ । मनः ॥७२७॥
सामवेद - मन्त्र संख्या : 727
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह।
पदार्थः -
हे (शृङ्गवृषः नपात्२) शृङ्गैः रश्मिभिः वर्षतीति शृङ्गवृट् सूर्यः तस्य न पातयितः निरालम्बमेव गगने स्थापयितः जगदीश्वर ! (यः ते) यः तव (प्र नपात्) प्रकर्षेण न पातयिता, प्रत्युत रक्षकः, (कुण्डपाय्यः३) समुद्ररूपाणि कुण्डानि पीयन्ते यस्मिन् तादृशः वृष्टिरूपो यज्ञः अस्ति। [‘क्रतौ कुण्डपाय्यसंचाय्यौ’ अ० ३।१।१३० इत्यनेन क्रत्वर्थे निपात्यते।] (अस्मिन्) एतस्मिन् उपासकाः (मनः) स्वीयचित्तम् (आ निदध्रे) आ निदधिरे, निहितं कुर्वन्ति। [‘इरयो रे’। अ० ६।४।७६ इति इरे इत्यस्य रे भावः] ॥३॥
भावार्थः - यथा सूर्यः समुद्रकुण्डानि पीत्वा मेघान् निर्माय वृष्टिं करोति तथैव जनैरपि धनान्यर्जयित्वा योगसिद्धीश्च प्राप्य सत्पात्रेषु तद्वृष्टिर्विधेया ॥३॥
टिप्पणीः -
१. ऋ० ८।१७।१३, अथ० २०।५।७। २. गृणन्ति हिंसन्तीति शृङ्गाणि रश्मयः तैर्वर्षतीति शृङ्गवृड् आदित्यः, तस्य न पातयितः स्वकीयेऽवस्थानेऽवस्थापयितः। ‘सुबामन्त्रिते’ पा० २।१।२ इति षष्ठ्यन्तस्य पराङ्गवद्भावेनामन्त्रितानुप्रवेशात् समुदायस्याष्टमिकं सर्वानुदात्तत्वम्—इति सा०। ३. कुण्डैः पीयते अस्मिन् सोम इति कुण्डपाय्यः क्रतुविशेषः—इति सा०। अत्र कुण्डाश्चमसाः कुण्डप्रतिरूपाः तैः पीयते कुण्डपाय्यः—इति वि०।