Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 731
ऋषिः - त्रिशोकः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣣भि꣡ त्वा꣢ वृषभा सु꣣ते꣢ सु꣣त꣡ꣳ सृ꣢जामि पी꣣त꣡ये꣢ । तृ꣣म्पा꣡ व्य꣢श्नुही꣣ म꣡द꣢म् ॥७३१॥

स्वर सहित पद पाठ

अ꣣भि꣢ । त्वा꣣ । वृषभ । सुते꣢ । सु꣣त꣢म् । सृ꣣जामि । पीत꣡ये꣢ । तृ꣣म्प꣢ । वि । अ꣣श्नुहि । म꣡दम्꣢꣯ ॥७३१॥


स्वर रहित मन्त्र

अभि त्वा वृषभा सुते सुतꣳ सृजामि पीतये । तृम्पा व्यश्नुही मदम् ॥७३१॥


स्वर रहित पद पाठ

अभि । त्वा । वृषभ । सुते । सुतम् । सृजामि । पीतये । तृम्प । वि । अश्नुहि । मदम् ॥७३१॥

सामवेद - मन्त्र संख्या : 731
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (वृषभ) शक्तिशालिन् ममान्तरात्मन् ! (सुते) प्रवृत्तेऽस्मिन् उपासनायज्ञे (त्वा अभि) त्वां प्रति (पीतये) पानाय (सुतम्)श्रद्धारसम् (सृजामि) उत्पादयामि। एतेन त्वम् (तृम्प) तृप्तिं लभस्व, (मदम्) हर्षम् (व्यश्नुहि) प्राप्नुहि ॥१॥

भावार्थः - सर्वैः स्वान्तरात्मानमुद्बोध्य तस्मिन् श्रद्धासः सञ्चारणीयः ॥१॥

इस भाष्य को एडिट करें
Top