Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 738
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
य꣢स्ते꣣ अ꣡नु꣢ स्व꣣धा꣡मस꣢꣯त्सु꣣ते꣡ नि य꣢꣯च्छ त꣣꣬न्व꣢꣯म् । स꣡ त्वा꣢ ममत्तु सोम्य ॥७३८॥
स्वर सहित पद पाठयः꣢ । ते꣣ । अ꣡नु꣢꣯ । स्व꣣धा꣢म् । स्व꣡ । धा꣢म् । अ꣡स꣢꣯त् । सु꣣ते꣢ । नि । य꣣च्छ । त꣢꣯न्व꣢म् । सः । त्वा꣣ । ममत्तु । सोम्य ॥७३८॥
स्वर रहित मन्त्र
यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् । स त्वा ममत्तु सोम्य ॥७३८॥
स्वर रहित पद पाठ
यः । ते । अनु । स्वधाम् । स्व । धाम् । असत् । सुते । नि । यच्छ । तन्वम् । सः । त्वा । ममत्तु । सोम्य ॥७३८॥
सामवेद - मन्त्र संख्या : 738
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरप्यात्मानं सम्बोधयति।
पदार्थः -
हे मदीय अन्तरात्मन् ! (यः) ब्रह्मानन्दरसः (ते) तव (स्वधाम् अनु) आनन्दभोगेच्छानुकूलम् (असत्) उत्पन्नोऽस्ति। [अस्तेर्लेटि रूपम्। यद्वृत्तनियोगान्निघाताभावः।] तस्मिन् ब्रह्मानन्दरूपे सोमरसे (सुते) अनुभूते सति, त्वम् (तन्वम्२) स्वकीयं शरीरम् (नियच्छ) यमनियमरज्जुभिः सन्नियन्त्रय चालय। हे (सोम्य३) सौम्य आत्मन् ! (सः) ब्रह्मानन्दरसः (त्वा) त्वाम् (ममत्तु) हर्षयतु तरङ्गयतु च ॥२॥४
भावार्थः - उपासनया यदा ब्रह्मानन्दरस आत्मानं प्राप्नोति तदा शरीरस्य मनोबुद्धिप्राणेन्द्रियादीनां चापि सर्वे व्यवहाराः सात्त्विका एव जायन्ते ॥२॥
टिप्पणीः -
१. ऋ० ३।५१।११, ‘सो॒म्य’ इत्यत्र ‘सोम्यम्’ इति पाठः। २. ‘छन्दस्युभयथा’ (अ० ६।४।८६) इति सूत्रस्थेन ‘तन्वादीनां छन्दसि बहुलम्’ इति वार्तिकवचनेनोवङो वैकल्पिकत्वं बोध्यम्—इति सामश्रमी। ३. सोम्य सौमार्ह—इति सा०। सोमानां स्वामिन् पते—इति वि०। ४. इममपि मन्त्रमृग्भाष्ये दयानन्दर्षी राजविषये व्याचष्टे।