Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 74
ऋषिः - वत्सप्रिर्भालन्दनः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आग्नेयं काण्डम्
21

प्र꣢ भू꣣र्ज꣡य꣢न्तं म꣣हां꣡ वि꣢पो꣣धां꣢ मू꣣रै꣡रमू꣢꣯रं पु꣣रां꣢ द꣣र्मा꣡ण꣢म् । न꣡य꣢न्तं गी꣣र्भि꣢र्व꣣ना꣡ धियं꣢꣯ धा꣣ ह꣡रि꣢श्मश्रुं꣣ न꣡ वर्मणा꣢꣯ धन꣣र्चि꣢म् ॥७४॥

स्वर सहित पद पाठ

प्र꣢ । भूः꣣ । ज꣡य꣢꣯न्तम् । म꣣हा꣢म् । वि꣣पोधा꣢म् । वि꣣पः । धा꣢म् । मू꣣रैः꣢ । अ꣡मू꣢꣯रम् । अ꣢ । मू꣣रम् । पुरा꣢म् । द꣣र्मा꣡ण꣢म् । न꣡य꣢꣯न्तम् । गी꣣र्भिः꣢ । व꣣ना꣢ । धि꣡य꣢꣯म् । धाः꣢ । ह꣡रि꣢꣯श्मश्रुम् । ह꣡रि꣢꣯ । श्म꣣श्रुम् । न꣢ । व꣡र्म꣢꣯णा । ध꣣नर्चि꣢म् ॥७४॥


स्वर रहित मन्त्र

प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणम् । नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वर्मणा धनर्चिम् ॥७४॥


स्वर रहित पद पाठ

प्र । भूः । जयन्तम् । महाम् । विपोधाम् । विपः । धाम् । मूरैः । अमूरम् । अ । मूरम् । पुराम् । दर्माणम् । नयन्तम् । गीर्भिः । वना । धियम् । धाः । हरिश्मश्रुम् । हरि । श्मश्रुम् । न । वर्मणा । धनर्चिम् ॥७४॥

सामवेद - मन्त्र संख्या : 74
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment

पदार्थः -
हे मनुष्य ! त्वम् (प्र भूः२) समर्थः प्रकृष्टगुणो वा भव। प्र पूर्वाद् भवतेर्लोडर्थे लुङ्। ‘बहुलं छन्दस्यमाङ्योगेऽपि।’ अ० ६।४।७५ इत्यडागमाभावः। किञ्च, (जयन्तम्) विजेतारम्, (महाम्) महान्तम्। मह शब्दाद् द्वितीयैकवचने महम् इति प्राप्ते सुपां सुलुक्०’ अ० ७।१।३९ इति पूर्वसवर्णदीर्घः। (विपोधाम्) विपसां मेधाविनां धर्तारम्। विपः इति मेधाविनामसु पठितम्। निघं० ३।१५। (मूरैः३) मारयन्तीति मूराः धातुकाः तैरपि (अमूरम्) मारयितुमशक्यम्, (पुराम्) शत्रुनगरीणाम् (दर्म्माणम्) विदारयितारम्।  विदारणे अन्येभ्योऽपि दृश्यते।’ अ० ३।२।७५ इति मनिन्। (गीर्भिः) स्तुतिवाग्भिः (वना ४) वनं संभजनीयम्। वन सम्भक्तौ। वन्यते संभज्यते इति वनम्। ततो द्वितीयैकवचने सुपां, सुलुक्० इति विभक्तेराकारादेशः। (धियम्) प्रज्ञां कर्म वा। धीः प्रज्ञानाम कर्मनाम च। निघं० ३।९, २।१। (नयन्तम्) प्रापयन्तम्, (हरिश्मश्रुं न) हरिं स्वर्णिमं श्मश्रु किरणकूर्चकं यस्य स हरिश्मश्रुः सूर्यः तमिव (वर्मणा) रक्षणेन हेतुना (धनर्चिम्५) धनभूतरोचिष्कम्, दीप्तिधनम् इत्यर्थः। धनम् अर्चिः रोचिः यस्य तम्। धनार्चिम् इति प्राप्ते शकन्ध्वादित्वात् पररूपम्। (अग्निम्) परमात्मानम्, वीरपुरुषं वा (धाः) स्वहृदये धत्स्व, राजपदेऽर्भिषिञ्च वा। डुधाञ् धातोर्लोडर्थे लुङ्, अडागमाभावः ॥२॥ अत्रोपमाऽर्थश्लेषश्चालङ्कारः ॥२॥

भावार्थः - सर्वैः प्रजाजनैः समर्थैर्गुणवद्भिश्च भूत्वा सकलरिपुविजेता, महामहिमोपेतः, कोविदानां सुहृद्, हिंस्रैरपि हिंसितुमशक्यो, रिपुदुर्गाणां विदारकः, स्तुतिभिः संभजनीयो, ज्ञानप्रदायकः, सत्कर्मसु प्रेरकः, सूर्यवद् रोचिष्णुः परमात्मा पूजनीयस्तादृशो वीरजनश्च राजपदे प्रतिष्ठापनीयः ॥२॥

इस भाष्य को एडिट करें
Top