Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 742
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

स꣡ घा꣢ नो꣣ यो꣢ग꣣ आ꣡ भु꣢व꣣त्स꣢ रा꣣ये꣡ स पुर꣢꣯न्ध्या । ग꣢म꣣द्वा꣡जे꣢भि꣣रा꣡ स नः꣢꣯ ॥७४२॥

स्वर सहित पद पाठ

सः । घ꣣ । नः । यो꣡गे꣢꣯ । आ । भु꣣वत् । सः꣢ । रा꣣ये꣢ । सः । पु꣡र꣢꣯न्ध्या । पु꣡र꣢꣯म् । ध्या꣣ । ग꣡म꣢꣯त् । वा꣡जे꣢꣯भिः । आ । सः । नः꣣ ॥७४२॥


स्वर रहित मन्त्र

स घा नो योग आ भुवत्स राये स पुरन्ध्या । गमद्वाजेभिरा स नः ॥७४२॥


स्वर रहित पद पाठ

सः । घ । नः । योगे । आ । भुवत् । सः । राये । सः । पुरन्ध्या । पुरम् । ध्या । गमत् । वाजेभिः । आ । सः । नः ॥७४२॥

सामवेद - मन्त्र संख्या : 742
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
(सः) असौ प्रसिद्धः इन्द्रः परमात्मा, (नः) अस्माकम् (योगे) अष्टाङ्गयोगसाधने (आ भुवत्) सहायको भवतु। (सः) असौ (राये) अणिमलघिममहिमाद्यैश्वर्यप्राप्तये, अस्माकं सहायको भवतु। (सः) असौ (पुरन्ध्या) पालनकर्त्र्या बुद्ध्या अस्मान् संयुनक्तु इति शेषः। (सः) असौ (वाजेभिः) अध्यात्मबलैः सह (नः) अस्मान् (आ गमत्) आगच्छतु ॥३॥५

भावार्थः - योगसिद्धिमार्गे ये विघ्नाः समुपतिष्ठन्ते ते परमात्मसाहाय्येन निराकर्तुं शक्यन्ते ॥३॥

इस भाष्य को एडिट करें
Top