Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 746
ऋषिः - नारदः काण्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
6

इ꣡न्द्र꣢ सु꣣ते꣢षु꣣ सो꣣मे꣢षु꣣ क्र꣡तुं꣢ पुनीष उ꣣꣬क्थ्य꣢꣯म् । वि꣣दे꣢ वृ꣣ध꣢स्य꣣ द꣡क्ष꣢स्य म꣣हा꣢ꣳ हि षः ॥७४६॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । सु꣣ते꣡षु꣢ । सो꣡मे꣢꣯षु । क्र꣡तु꣢꣯म् । पु꣣नीषे । उ꣣क्थ्य꣢꣯म् । वि꣣दे꣢ । वृ꣣ध꣡स्य꣢ । द꣡क्ष꣢꣯स्य । म꣣हा꣢न् । हि । सः ॥७४६॥


स्वर रहित मन्त्र

इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् । विदे वृधस्य दक्षस्य महाꣳ हि षः ॥७४६॥


स्वर रहित पद पाठ

इन्द्र । सुतेषु । सोमेषु । क्रतुम् । पुनीषे । उक्थ्यम् । विदे । वृधस्य । दक्षस्य । महान् । हि । सः ॥७४६॥

सामवेद - मन्त्र संख्या : 746
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (इन्द्र) विद्यैश्वर्यसम्पन्न आचार्यवर ! त्वम् (सोमेषु) ज्ञानरसेषु (सुतेषु) अभिषुतेषु, विद्यार्थिनाम् अस्माकम् (क्रतुम्) कर्म अपि (उक्थ्यम्) प्रशंसनीयं यथा स्यात्तथा (पुनीषे) पवित्रयसि। (वृधस्य) वृद्धस्य (दक्षस्य)उत्साहस्य। [दक्षतिः उत्साहकर्मा। निरु० १।७।] (विदे) लम्भनार्थम् (सः) स त्वम् (महान् हि) महत्त्ववान् खलु वर्तसे ॥१॥

भावार्थः - यथा विद्याप्रदानमाचार्यस्य कर्त्तव्यं तथैव पवित्राचारप्रदानमपि। यथोक्तम्—आचार्यः कस्मात् ? आचारं ग्राहयतीति (निरु० १।४) ॥१॥

इस भाष्य को एडिट करें
Top