Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 748
ऋषिः - नारदः काण्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
5

त꣡मु꣢ हुवे꣣ वा꣡ज꣢सातय꣣ इ꣢न्द्रं꣣ भ꣡रा꣢य शु꣣ष्मि꣡ण꣢म् । भ꣡वा꣢ नः सु꣣म्ने꣡ अन्त꣢꣯मः꣣ स꣡खा꣢ वृ꣣धे꣢ ॥७४८॥

स्वर सहित पद पाठ

तम् । उ꣣ । हुवे । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । इ꣡न्द्र꣢꣯म् । भ꣡रा꣢꣯य । शु꣣ष्मि꣡ण꣢म् । भ꣡व꣢꣯ । नः꣣ । सुम्ने꣢ । अ꣡न्त꣢꣯मः । स꣡खा꣢꣯ । स । खा꣡ । वृधे꣢ ॥७४८॥


स्वर रहित मन्त्र

तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणम् । भवा नः सुम्ने अन्तमः सखा वृधे ॥७४८॥


स्वर रहित पद पाठ

तम् । उ । हुवे । वाजसातये । वाज । सातये । इन्द्रम् । भराय । शुष्मिणम् । भव । नः । सुम्ने । अन्तमः । सखा । स । खा । वृधे ॥७४८॥

सामवेद - मन्त्र संख्या : 748
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थः -
अहं विद्यार्थी (वाजसातये) वाजानां विद्याबलानाम् आत्मबलानां च सातिः प्राप्तिः यस्मिन् तस्मै (भराय) अध्ययनाध्यापनयज्ञाय१। [भ्रियन्ते धार्यन्ते विविधा विद्या यस्मिन् स भरः ज्ञानयज्ञः।] (तम् उ) तमेव (शुष्मिणम्) आत्मबलेन विद्याबलेन च युक्तम् (इन्द्रम्)आचार्यम् (हुवे) आह्वयामि। हे आचार्यवर ! त्वम् (सुम्ने)सुखे निमित्ते, सुखाय इत्यर्थः (वृधे) वर्धनाय च (नः)अस्माकम् (अन्तमः) अन्तिकतमः (सखा) सुहृद् (भव)सम्पद्यस्व ॥३॥

भावार्थः - सान्निध्येन सखित्वेन सौहार्देन च सर्वा लोकविद्या ब्रह्मविद्याश्च शिक्षयन् सुखं प्रयच्छन्नाचार्यश्छात्राणां चतुर्मुखीमुन्नतिं कुर्यात् ॥३॥ अस्मिन् खण्डे परमात्मविषयस्यात्मोद्बोधनविषयस्य गुरुशिष्यविषयस्य प्रसङ्गतः शिल्पविज्ञानविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेदितव्या ॥

इस भाष्य को एडिट करें
Top