Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 777
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
तु꣢भ्ये꣣मा꣡ भुव꣢꣯ना कवे महि꣣म्ने꣡ सो꣢म तस्थिरे । तु꣡भ्यं꣢ धावन्ति धे꣣न꣡वः꣢ ॥७७७॥
स्वर सहित पद पाठतु꣡भ्य꣢꣯ । इ꣡मा꣢ । भु꣡व꣢꣯ना । क꣣वे । महिम्ने꣢ । सो꣣म । तस्थिरे । तु꣡भ्य꣢꣯म् । धा꣣वन्ति । धेन꣡वः꣢ ॥७७७॥
स्वर रहित मन्त्र
तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । तुभ्यं धावन्ति धेनवः ॥७७७॥
स्वर रहित पद पाठ
तुभ्य । इमा । भुवना । कवे । महिम्ने । सोम । तस्थिरे । तुभ्यम् । धावन्ति । धेनवः ॥७७७॥
सामवेद - मन्त्र संख्या : 777
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ सोमस्य जगदीश्वरस्य महिमानं वर्णयति।
पदार्थः -
हे (कवे) मेधाविन् क्रान्तदर्शिन् (सोम) जगदीश्वर ! (इमा भुवना) इमानि भुवनानि लोकलोकान्तराणि (तुभ्य) तुभ्यम्, त्वत्पूजार्थम् एव। [मकारलोपश्छान्दसः।] (महिम्ने तस्थिरे) महिमवन्ति जातानि। (तुभ्यम्) त्वत्पूजार्थमेव (धेनवः२) गावः मेघमालाः सूर्यदीधितयो वा (धावन्ति) वेगेन गच्छन्ति ॥३॥
भावार्थः - विशाले ब्रह्माण्डेऽस्मिन् सूर्यश्चन्द्रस्तारका भूमिर्ऋतवो नद्यः समुद्रा मेघघटा धेनवोऽश्वा मनुष्या मङ्गलबुधबृहस्पत्यादयो ग्रहाः सर्वाणि परमेश्वरस्यैव महिमानं गायन्ति ॥३॥
टिप्पणीः -
२. ऋ० ९।६२।२७ ‘तुभ्य॑मर्षन्ति॒ सिन्ध॑वः’ इति तृतीयः पादः। ३. ‘धेनवः गावः। अथवा धेनवः आदित्यरश्मयः’ इति वि०।