Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 786
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
9
आ꣡ प꣢वस्व सु꣣वी꣢र्यं꣣ म꣡न्द꣢मानः स्वायुध । इ꣣हो꣡ ष्वि꣢न्द꣣वा꣡ ग꣢हि ॥७८६॥
स्वर सहित पद पाठआ꣢ । प꣣वस्व । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । म꣡न्द꣢꣯मानः । स्वा꣣युध । सु । आयुध । इ꣢ह । उ꣣ । सु꣢ । इ꣣न्दो । आ꣢ । ग꣣हि ॥७८६॥
स्वर रहित मन्त्र
आ पवस्व सुवीर्यं मन्दमानः स्वायुध । इहो ष्विन्दवा गहि ॥७८६॥
स्वर रहित पद पाठ
आ । पवस्व । सुवीर्यम् । सु । वीर्यम् । मन्दमानः । स्वायुध । सु । आयुध । इह । उ । सु । इन्दो । आ । गहि ॥७८६॥
सामवेद - मन्त्र संख्या : 786
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 4; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
हे (स्वायुध) उत्कृष्टदण्डसामर्थ्ययुक्त जगदीश्वर तीव्रशस्त्रास्त्रसुसज्जित राजन् वा ! (मन्दमानः)मोदमानः (त्वम्)। [मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु।] (सुवीर्यम्) श्रेष्ठम् आत्मबलम् धैर्यबलम् उत्साहबलं दैहिकबलं च (आ पवस्व) अस्मासु प्रवाहय। हे (इन्दो) तेजस्विन् राजराजेश्वर परमात्मन् नृपते वा ! त्वम् (इह उ) अत्रास्माकं हृदये राजासने वा (सु आ गहि) शोभया साकम् आगच्छ ॥३॥
भावार्थः - यथा परमात्मा स्वोपासकानां हार्दिकं निवेदनं श्रुत्वा सज्जनानुत्साहयति दुर्जनान् दण्डयति च तथैव नृपतिना राष्ट्रवासिनां निवेदनमाकर्ण्य प्रजा रक्षणीया उत्साहनीयाश्च पापाः शत्रवश्च भुशुण्डीशतघ्न्याकाशगोलकादिभिरायुधैर्विध्वंसनीयाः ॥३॥
टिप्पणीः -
१. ऋ० ९।६५।५।