Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 813
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
6
त्वा꣢मि꣣दा꣡ ह्यो नरोऽपी꣢꣯प्यन्वज्रि꣣न्भू꣡र्ण꣢यः । स꣡ इ꣢न्द्र꣣ स्तो꣡म꣢वाहस इ꣣ह꣢ श्रु꣣ध्यु꣢प꣣ स्व꣡स꣢र꣣मा꣡ ग꣢हि ॥८१३॥
स्वर सहित पद पाठत्वा꣢म् । इ꣣दा꣢ । ह्यः । न꣡रः꣢꣯ । अ꣡पी꣢꣯प्यन् । व꣢ज्रिन् । भू꣡र्ण꣢꣯यः । सः । इ꣣न्द्र । स्तो꣡म꣢꣯वाहसः । स्तो꣡म꣢꣯ । वा꣣हसः । इह꣢ । श्रु꣣धि । उ꣡प꣢꣯ । स्व꣡स꣢꣯रम् । आ । ग꣣हि ॥८१३॥
स्वर रहित मन्त्र
त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः । स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ॥८१३॥
स्वर रहित पद पाठ
त्वाम् । इदा । ह्यः । नरः । अपीप्यन् । वज्रिन् । भूर्णयः । सः । इन्द्र । स्तोमवाहसः । स्तोम । वाहसः । इह । श्रुधि । उप । स्वसरम् । आ । गहि ॥८१३॥
सामवेद - मन्त्र संख्या : 813
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ३०२ क्रमाङ्के परमेश्वरनृपत्योः पक्षे व्याख्याता। अत्र विद्वद्विषय उच्यते।
पदार्थः -
हे (वज्रिन्) दोषवर्जक विद्वन् ! (त्वाम् इत्) त्वां खलु (भूर्णयः) वैभवशालिनः। [बिभ्रति धनानि ये ते भूर्णयः। डुभृञ् धारणपोषणयोः इत्यस्मात् ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः’। उ० ४।५३ इत्यनेन निः प्रत्ययः धातोः ऋकारस्य ऊत्वं च।] (नरः) जनाः (इदा) अस्मिन् वर्तमाने काले (ह्यः) गते काले च (अपीप्यन्) उपहारादिप्रदानैः वर्धयन्ति वर्द्धितवन्तश्च। [ओप्यायी वृद्धौ इत्यस्येदं रूपम्।] (सः) असौ, हे (इन्द्र) विद्यैश्वर्ययुक्त विद्वन् ! (स्तोमवाहसः) स्तोमं स्तोत्रं पदार्थसंभारं वा त्वां प्रति वाहयन्ति प्रापयन्ति ये तान्, अस्मान् (इह) अत्र (श्रुधि) शृणु, अस्मन्निवेदनं शृणु इत्यर्थः, श्रुत्वा चास्मदातिथ्यं ग्रहीतुमस्मानुपदेष्टुं च (स्वसरम्) अस्मद्गृहम्। [स्वसराणि इति गृहनामसु पठितम्। निघं० ३।४।] (उप आगहि) उपागच्छ ॥१॥
भावार्थः - सर्वैरुन्नतिकामैर्जनैर्विद्वांसः सत्करणीया विद्वद्भिरपि चाधीताः सर्वा विद्यास्तेभ्यो दातव्याः ॥१॥
टिप्पणीः -
१. ऋ० ८।९९।१, ‘स्तोम॑वाहसामि॒ह’ इति पाठः, साम० ३०२।