Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 828
ऋषिः - जेता माधुच्छन्दसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

स꣣ख्ये꣡ त꣢ इन्द्र वा꣣जि꣢नो꣣ मा꣡ भे꣢म शवसस्पते । त्वा꣢म꣣भि꣡ प्र नो꣢꣯नुमो꣣ जे꣡ता꣢र꣣म꣡परा꣢जितम् ॥८२८॥

स्वर सहित पद पाठ

स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । ते꣣ । इन्द्र । वाजि꣡नः꣢ । मा । भे꣣म । शवसः । पते । त्वा꣢म् । अ꣣भि꣢ । प्र । नो꣣नुमः । जे꣡ता꣢꣯रम् । अ꣡प꣢꣯राजितम् । अ । प꣣राजितम् ॥८२८॥


स्वर रहित मन्त्र

सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते । त्वामभि प्र नोनुमो जेतारमपराजितम् ॥८२८॥


स्वर रहित पद पाठ

सख्ये । स । ख्ये । ते । इन्द्र । वाजिनः । मा । भेम । शवसः । पते । त्वाम् । अभि । प्र । नोनुमः । जेतारम् । अपराजितम् । अ । पराजितम् ॥८२८॥

सामवेद - मन्त्र संख्या : 828
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (शवसः पते) बलस्य अधीश्वर (इन्द्र) परमैश्वर्यवन् अविद्याविदारक जगदीश्वर आचार्य वा ! (वाजिनः) बलवन्तो वयम् (ते) तव (सख्ये) सखित्वे (मा भेम) मा भैष्म। [ञिभी भये इत्यस्माल्लुङि बहुलं छन्दसीति च्लेर्लुक्।] (जेतारम्) सर्वविघ्नविजयिनम्, (अपराजितम्) कयापि बाधया न पराजितम् (त्वाम्) जगदीश्वरमाचार्यं वा (अभि) अभिलक्ष्य, वयम् (प्र नोनुमः) अतिशयेन पुनः पुनः स्तुमः। [णु स्तुतौ इत्यस्माद् यङ्लुकि प्रयोगः।] ॥–२॥२

भावार्थः - ब्रह्मबलात्मबलविद्याबलादिषु बलिष्ठो निखिलविपद्विजेता केनाप्यपराजितो जगदीश्वर आचार्यश्च यद्यस्माकं सखा जायते तर्हि निर्भयाः सन्तो वयं सर्वमप्युत्कर्षमधिगन्तुं पारयामः ॥–२॥

इस भाष्य को एडिट करें
Top