Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 855
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
ह꣣थो꣢ वृ꣣त्रा꣡ण्यार्या꣢꣯ ह꣣थो꣡ दासा꣢꣯नि सत्पती । ह꣣थो꣢꣫ विश्वा꣣ अ꣢प꣣ द्वि꣡षः꣢ ॥८५५॥
स्वर सहित पद पाठह꣣थः꣢ । वृ꣣त्रा꣡णि꣢ । आ꣡र्या꣢꣯ । ह꣣थः꣢ । दा꣡सा꣢꣯नि । स꣣त्पती । सत् । पतीइ꣡ति꣢ । ह꣡थः꣢ । वि꣡श्वा꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ ॥८५५॥
स्वर रहित मन्त्र
हथो वृत्राण्यार्या हथो दासानि सत्पती । हथो विश्वा अप द्विषः ॥८५५॥
स्वर रहित पद पाठ
हथः । वृत्राणि । आर्या । हथः । दासानि । सत्पती । सत् । पतीइति । हथः । विश्वा । अप । द्विषः ॥८५५॥
सामवेद - मन्त्र संख्या : 855
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयं प्राह।
पदार्थः -
हे (सत्पती) सतां श्रेष्ठानां पालकौ परमात्मजीवात्मानौ ! (आर्या) आर्यौ श्रेष्ठौ युवाम् (वृत्राणि) पापानि (हथः) विनाशयथः, (दासानि) उपक्षपयितॄणि कामक्रोधादीनि (हथः) विनाशयथः, अपि च (विश्वाः) सर्वाः (द्विषः) द्वेषवृत्तीः (अप हथः) अप विनाशयथः ॥३॥२ अत्र ‘हथो’ इत्यस्य त्रिधाऽऽवृत्तौ लाटानुप्रासः। पुनः पुनः ‘हथः’ इति वचनादन्यान्यपि दुर्गुणदुर्व्यसनदुःखादीन्यपहथः इति द्योत्यते ॥३॥
भावार्थः - परमात्मजीवात्मनोः साहाय्येनास्माभिः पापादीनि निरस्य द्वेषवृत्तीः समाप्य परस्परं सौहार्देन वर्त्तितव्यम् ॥३॥ अस्मिन् खण्डे परमात्मयज्ञयोर्ब्रह्मक्षत्रयोर्जीवात्मप्राणयोर्जीवस्य पुनर्जन्मनः प्राणायामस्य परमात्मजीवात्मनोः सम्बन्धादेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन सह संगतिरस्ति ॥
टिप्पणीः -
१. ऋ० ६।६०।६। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतम् वायुविद्युद्विषये व्याख्यातवान्।