Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 856
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
6

अ꣣भि꣡ सोमा꣢꣯स आ꣣य꣢वः꣣ प꣡व꣢न्ते꣣ म꣢द्यं꣣ म꣡द꣢म् । स꣣मु꣡द्रस्याधि꣢꣯ वि꣣ष्ट꣡पे꣢ मनी꣣षि꣡णो꣢ मत्स꣣रा꣡सो꣢ मद꣣च्यु꣡तः꣢ ॥८५६॥

स्वर सहित पद पाठ

अ꣡भि꣢ । सो꣡मा꣢꣯सः । आ꣣य꣡वः꣢ । प꣡व꣢꣯न्ते । म꣡द्य꣢꣯म् । म꣡द꣢꣯म् । स꣣मु꣡द्र꣢स्य । स꣡म् । उ꣡द्र꣢स्य । अ꣡धि꣢꣯ । वि꣣ष्ट꣡पे꣢ । म꣣नीषि꣡णः꣢ । म꣣त्सरा꣡सः꣢ । म꣣दच्यु꣡तः꣢ । म꣡द । च्यु꣡तः꣢꣯ ॥८५६॥


स्वर रहित मन्त्र

अभि सोमास आयवः पवन्ते मद्यं मदम् । समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥८५६॥


स्वर रहित पद पाठ

अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् । समुद्रस्य । सम् । उद्रस्य । अधि । विष्टपे । मनीषिणः । मत्सरासः । मदच्युतः । मद । च्युतः ॥८५६॥

सामवेद - मन्त्र संख्या : 856
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
(आयवः) क्रियाशीलाः। [आ समन्तात् यन्ति गच्छन्ति क्रियाशीला भवन्तीति आयवः। इण् गतौ धातोः ‘छन्दसीणः’ उ० १।२ इत्यनेन उण् प्रत्ययः।] (मनीषिणः) मननशीलाः, (मत्सरासः) उत्साहसञ्चारिणः, (मदच्युतः) हर्षवर्षिणः (सोमासः) विद्यारसपूर्णा गुरवः (समुद्रस्य) ज्ञानसागरस्य (विष्टपे अधि) लोके, गुरुकुले इत्यर्थः (मद्यम्) आनन्दजनकम् (मदम्) तृप्तिप्रदं ज्ञानरसम् (अभि पवन्ते) शिष्यान् प्रति अभिस्रावयन्ति ॥१॥

भावार्थः - विद्यार्थिजनाः सुयोग्यानां गुरूणां सकाशादमृतवर्षिणं ज्ञानरसमधिगम्य स्नातका भूत्वाऽन्येभ्यस्तं तृप्तिप्रदं ज्ञानरसं पाययन्तु ॥१॥

इस भाष्य को एडिट करें
Top