Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 856
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
43
अ꣣भि꣡ सोमा꣢꣯स आ꣣य꣢वः꣣ प꣡व꣢न्ते꣣ म꣢द्यं꣣ म꣡द꣢म् । स꣣मु꣡द्रस्याधि꣢꣯ वि꣣ष्ट꣡पे꣢ मनी꣣षि꣡णो꣢ मत्स꣣रा꣡सो꣢ मद꣣च्यु꣡तः꣢ ॥८५६॥
स्वर सहित पद पाठअ꣡भि꣢ । सो꣡मा꣢꣯सः । आ꣣य꣡वः꣢ । प꣡व꣢꣯न्ते । म꣡द्य꣢꣯म् । म꣡द꣢꣯म् । स꣣मु꣡द्र꣢स्य । स꣡म् । उ꣡द्र꣢स्य । अ꣡धि꣢꣯ । वि꣣ष्ट꣡पे꣢ । म꣣नीषि꣡णः꣢ । म꣣त्सरा꣡सः꣢ । म꣣दच्यु꣡तः꣢ । म꣡द । च्यु꣡तः꣢꣯ ॥८५६॥
स्वर रहित मन्त्र
अभि सोमास आयवः पवन्ते मद्यं मदम् । समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥८५६॥
स्वर रहित पद पाठ
अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् । समुद्रस्य । सम् । उद्रस्य । अधि । विष्टपे । मनीषिणः । मत्सरासः । मदच्युतः । मद । च्युतः ॥८५६॥
सामवेद - मन्त्र संख्या : 856
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में क्रमाङ्क ५१८ पर आनन्दरस का पान किये हुए मनुष्यों के विषय में व्याख्यात हो चुकी है। यहाँ ज्ञानी गुरुओं का विषय कहा जाता है।
पदार्थ
(आयवः) क्रियाशील, (मनीषिणः) मननशील, (मत्सरासः) उत्साह का सञ्चार करनेवाले, (मदच्युतः) हर्ष की वर्षा करनेवाले (सोमासः) विद्यारस से परिपूर्ण गुरुजन (समुद्रस्य) ज्ञानसागर के (विष्टपे अधि) लोक में अर्थात् गुरुकुल में (मद्यम्) आनन्दजनक (मदम्) तृप्तिप्रद ज्ञानरस को (अभि पवन्ते) शिष्यों के प्रति प्रवाहित करते हैं ॥१॥
भावार्थ
विद्यार्थी जन सुयोग्य गुरुओं के पास से अमृतवर्षी ज्ञानरस को पाकर, स्नातक होकर अन्यों को वह तृप्तिप्रद ज्ञानरस पिलाया करें ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ५१८)
विशेष
ऋषिः—विश्वामित्रः (सब का मित्र सब को मित्ररूप में देखने वाला उपासक)॥ देवता—पवमानः सोमः (आनन्दधारा में आता हुआ परमात्मा)॥ छन्दः—बृहती॥<br>
विषय
missing
भावार्थ
व्याख्या देखो अविकल स० [५१८] पृ० २५६।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
missing
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ५१८ क्रमाङ्के पीतानन्दरसानां मनुष्याणां विषये व्याख्याता। अत्र ज्ञानिनां गुरूणां विषय उच्यते।
पदार्थः
(आयवः) क्रियाशीलाः। [आ समन्तात् यन्ति गच्छन्ति क्रियाशीला भवन्तीति आयवः। इण् गतौ धातोः ‘छन्दसीणः’ उ० १।२ इत्यनेन उण् प्रत्ययः।] (मनीषिणः) मननशीलाः, (मत्सरासः) उत्साहसञ्चारिणः, (मदच्युतः) हर्षवर्षिणः (सोमासः) विद्यारसपूर्णा गुरवः (समुद्रस्य) ज्ञानसागरस्य (विष्टपे अधि) लोके, गुरुकुले इत्यर्थः (मद्यम्) आनन्दजनकम् (मदम्) तृप्तिप्रदं ज्ञानरसम् (अभि पवन्ते) शिष्यान् प्रति अभिस्रावयन्ति ॥१॥
भावार्थः
विद्यार्थिजनाः सुयोग्यानां गुरूणां सकाशादमृतवर्षिणं ज्ञानरसमधिगम्य स्नातका भूत्वाऽन्येभ्यस्तं तृप्तिप्रदं ज्ञानरसं पाययन्तु ॥१॥
टिप्पणीः
१. ऋ० ९।१०७।१४ ‘विष्टपे’ ‘मदच्युतः’ इत्यत्र क्रमेण ‘वि॒ष्टपि॑’ ‘स्व॒र्विदः॑’ इति पाठः। साम० ५१८।
इंग्लिश (2)
Meaning
The learned people, who have obtained immortal light, full of joy, preaching happiness all round, create the feeling of felicity, inside the vast ocean of the heart.
Translator Comment
See verse 318.
Meaning
Intelligent and dedicated lovers of Soma refine and sublimate their pleasurable joy of the heart and emotion, direct it to divinity on top of the existential ocean of daily business and, thoughtful, ecstatic and divinely oriented, experience the heavenly ecstasy of Soma as in samadhi. (Rg. 9-107-14)
गुजराती (1)
पदार्थ
પદાર્થ : (आयवः) પ્રાપ્ત થવાવાળા (मनीषिणः) અન્તર્યામી (मत्सरासः) આનંદરૂપ (मदच्युतः) આનંદ ટપકાવનાર-આનંદ વર્ષાવનાર (सोमासः) શાન્ત સ્વરૂપ પરમાત્મા (समुद्रस्य अधिविष्टपे) પ્રાણોને તથા રક્તને શરીરમાં ફેંકનાર હૃદયની વિષ્ટરૂપ-ગુણ બ્રહ્મસ્થાનમાં (मद्यं मदम्) હર્ષકર-આનંદકર (पवन्ते) પ્રવાહિત કરે છે. (૮)
भावार्थ
ભાવાર્થ : પ્રાપ્ત થનાર, અન્તર્યામી, આનંદ વર્ષક, શાન્ત સ્વરૂપ પરમાત્મા હૃદયની ગુહા રૂપગુફા સ્થાનમાં હર્ષને માટે આનંદને પ્રવાહિત કરે છે. (૮)
मराठी (1)
भावार्थ
विद्यार्थ्यांनी योग्य गुरूकडून अमृतवर्षाव करणारा ज्ञानरस प्राप्त करावा व स्नातक बनून इतरांनाही तृप्तीप्रद ज्ञानरस पाजवावा ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal