Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 858
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - द्विपदा विराट्
स्वरः - पञ्चमः
काण्ड नाम -
5
नृ꣡भि꣢र्येमा꣣णो꣡ ह꣢र्य꣣तो꣡ वि꣢चक्ष꣣णो꣡ राजा꣢꣯ दे꣣वः꣡ स꣢मु꣣꣬द्र्यः꣢꣯ ॥८५८॥
स्वर सहित पद पाठनृ꣡भिः꣢꣯ । ये꣣मानः꣢ । ह꣣र्यतः꣢ । वि꣣चक्षणः꣢ । वि꣣ । चक्षणः꣢ । रा꣡जा꣢꣯ । दे꣣वः꣢ । स꣣मुद्र्यः꣢ । स꣢म् । उद्र्यः꣢ ॥८५८॥
स्वर रहित मन्त्र
नृभिर्येमाणो हर्यतो विचक्षणो राजा देवः समुद्र्यः ॥८५८॥
स्वर रहित पद पाठ
नृभिः । येमानः । हर्यतः । विचक्षणः । वि । चक्षणः । राजा । देवः । समुद्र्यः । सम् । उद्र्यः ॥८५८॥
सामवेद - मन्त्र संख्या : 858
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
(नृभिः) नेतृभिः गुरुजनैः (येमाणः) नियम्यमानः, (हर्यतः) प्रियः, (राजा) तेजसा राजमानः, (समुद्र्यः) ब्रह्मचर्याश्रमरूपे समुद्रे निवसन् ब्रह्मचारी (देवः) दिव्यगुणयुक्तः, (विचक्षणः) विद्वांश्च भवतीति शेषः ॥३॥
भावार्थः - गुरुकुले गुरुजनानां सान्निध्ये वसन् ब्रह्मचारी विद्वान् सदाचारी च भूत्वा स्नातको जायते ॥३॥
टिप्पणीः -
१. ऋ० ९।१०७।१६, ‘येमा॒नो’ इति ‘स॑मुद्रि॑यः’ इति च पाठः।