Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 862
ऋषिः - पुरुहन्मा आङ्गिरसः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
5
य꣡द् द्याव꣢꣯ इन्द्र ते श꣣त꣢ꣳश꣣तं꣡ भूमी꣢꣯रु꣣त स्युः । न꣡ त्वा꣢ वज्रिन्त्स꣣ह꣢स्र꣣ꣳ सू꣢र्या꣣ अ꣢नु꣣ न꣢ जा꣣त꣡म꣢ष्ट꣣ रो꣡द꣢सी ॥८६२॥
स्वर सहित पद पाठय꣢त् । द्या꣡वः꣢꣯ । इ꣣न्द्र । ते । श꣢तम् । श꣣त꣢म् । भू꣡मीः꣢꣯ । उ꣣त꣢ । स्युः । न । त्वा꣣ । वज्रिन् । सह꣡स्र꣢म् । सू꣡र्या꣢꣯ । अ꣡नु꣢꣯ । न । जा꣣त꣢म् । अ꣣ष्ट । रो꣡द꣢꣯सी꣣इ꣡ति꣢ ॥८६२॥
स्वर रहित मन्त्र
यद् द्याव इन्द्र ते शतꣳशतं भूमीरुत स्युः । न त्वा वज्रिन्त्सहस्रꣳ सूर्या अनु न जातमष्ट रोदसी ॥८६२॥
स्वर रहित पद पाठ
यत् । द्यावः । इन्द्र । ते । शतम् । शतम् । भूमीः । उत । स्युः । न । त्वा । वज्रिन् । सहस्रम् । सूर्या । अनु । न । जातम् । अष्ट । रोदसीइति ॥८६२॥
सामवेद - मन्त्र संख्या : 862
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २७८ क्रमांके परमेश्वरमहत्त्वविषये व्याख्याता। अत्र जीवात्मविषये वर्ण्यते।
पदार्थः -
हे (इन्द्र) शूरवीर जीवात्मन् ! (यत्) यदि (ते) तुभ्यम्, त्वत्सम्मुखम् (द्यावः) द्युलोकाः (शतम्) शतसंख्यकाः (उत) अपि च (भूमीः) भूमयः (शतम्) शतसंख्यकाः (स्युः) भवेयुः, किञ्च (सूर्याः) आदित्याः (सहस्रम्) सहस्रसंख्यकाः स्युः, तथापि हे (वज्रिन्) वज्रधर इव शत्रून् प्रतिरोद्धुं समर्थ जीवात्मन् ! ते (त्वा) त्वाम् (न अनु) न अन्वश्नुवते त्वन्महिमानं न प्राप्तुं शक्नुवन्तिः (न) नैव (रोदसी) रोदस्योः द्यावापृथिव्योः मध्ये (जातम्) उत्पन्नम् किञ्चिदपि वस्तु (अष्ट) त्वन्महिमानं प्राप्तुं शक्नोति। [अन्यत्र जीवात्मा स्वयं स्वमहिमानमुद्घोषयन्नाह—अ॒हमिन्द्रो॒ न परा॑जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑तस्थे॒ कदा॑च॒न (ऋ० १०।४८।५)] इति ॥१॥ अत्रातिशयोक्तिरलङ्कारः ॥१॥
भावार्थः - यो जीवात्माऽजरामरश्चेतनश्चास्ति तस्य महिमानं शतसहस्रलक्ष- कोटिगुणिता अपि भूत्वा जडा एते सूर्यपृथिव्यादयो नाप्तुं समर्थाः ॥१॥
टिप्पणीः -
१. ऋ० ८।७०।५, साम० २७८, अथ० २०।८१।१, ९२।२०।