Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 862
ऋषिः - पुरुहन्मा आङ्गिरसः
देवता - इन्द्रः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
28
य꣡द् द्याव꣢꣯ इन्द्र ते श꣣त꣢ꣳश꣣तं꣡ भूमी꣢꣯रु꣣त स्युः । न꣡ त्वा꣢ वज्रिन्त्स꣣ह꣢स्र꣣ꣳ सू꣢र्या꣣ अ꣢नु꣣ न꣢ जा꣣त꣡म꣢ष्ट꣣ रो꣡द꣢सी ॥८६२॥
स्वर सहित पद पाठय꣢त् । द्या꣡वः꣢꣯ । इ꣣न्द्र । ते । श꣢तम् । श꣣त꣢म् । भू꣡मीः꣢꣯ । उ꣣त꣢ । स्युः । न । त्वा꣣ । वज्रिन् । सह꣡स्र꣢म् । सू꣡र्या꣢꣯ । अ꣡नु꣢꣯ । न । जा꣣त꣢म् । अ꣣ष्ट । रो꣡द꣢꣯सी꣣इ꣡ति꣢ ॥८६२॥
स्वर रहित मन्त्र
यद् द्याव इन्द्र ते शतꣳशतं भूमीरुत स्युः । न त्वा वज्रिन्त्सहस्रꣳ सूर्या अनु न जातमष्ट रोदसी ॥८६२॥
स्वर रहित पद पाठ
यत् । द्यावः । इन्द्र । ते । शतम् । शतम् । भूमीः । उत । स्युः । न । त्वा । वज्रिन् । सहस्रम् । सूर्या । अनु । न । जातम् । अष्ट । रोदसीइति ॥८६२॥
सामवेद - मन्त्र संख्या : 862
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में २७८ क्रमाङ्क पर परमेश्वर के महत्त्व विषय में व्याख्यात हो चुकी है। यहाँ जीवात्मा का विषय वर्णित करते हैं।
पदार्थ
हे (इन्द्र) शूरवीर जीवात्मन् ! (यत्) यदि (ते) तेरे सम्मुख (द्यावः) द्युलोक (शतम्) संख्या में सौ (उत) और (भूमीः) भूमियाँ भी (शतम्) संख्या में सौ (स्युः) हो जाएँ और (सूर्याः) सूर्य (सहस्रम्) हजार हो जाएँ, तो भी हे (वज्रिन्) वज्रधारी के समान शत्रुओं का प्रतिरोध करने में समर्थ जीवात्मन् ! वे (त्वा) तेरी (न अनु) महिमा को नहीं पा सकते (न) न ही (रोदसी) धरती-आसमान के बीच (जातम्) उत्पन्न कोई भी वस्तु (अष्ट) तेरी महिमा को पा सकती है। [अन्यत्र जीवात्मा स्वयं अपनी महिमा उद्घोषित करता हुआ कहता है—मैं इन्द्र हूँ, मैं कभी धन को हार नहीं सकता। मैं कभी मरता नहीं (ऋ० १०।४८।५)] ॥१॥ यहाँ अतिशयोक्ति अलङ्कार है ॥१॥
भावार्थ
जो जीवात्मा अजर, अमर, और चेतन है, उसकी महिमा को सौ, हजार, लाख, करोड़ गुणा भी होकर ये जड़ सूर्य, पृथिवी आदि प्राप्त नहीं कर सकते ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या २७८)
विशेष
ऋषिः—पुरुहन्मा (बहुत प्रगतिशील ज्ञानी)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—बृहती॥<br>
पदार्थ
२७८ संख्या पर मन्त्रार्थ द्रष्टव्य है |
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [२७८] पृ० १४२।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
missing
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके २७८ क्रमांके परमेश्वरमहत्त्वविषये व्याख्याता। अत्र जीवात्मविषये वर्ण्यते।
पदार्थः
हे (इन्द्र) शूरवीर जीवात्मन् ! (यत्) यदि (ते) तुभ्यम्, त्वत्सम्मुखम् (द्यावः) द्युलोकाः (शतम्) शतसंख्यकाः (उत) अपि च (भूमीः) भूमयः (शतम्) शतसंख्यकाः (स्युः) भवेयुः, किञ्च (सूर्याः) आदित्याः (सहस्रम्) सहस्रसंख्यकाः स्युः, तथापि हे (वज्रिन्) वज्रधर इव शत्रून् प्रतिरोद्धुं समर्थ जीवात्मन् ! ते (त्वा) त्वाम् (न अनु) न अन्वश्नुवते त्वन्महिमानं न प्राप्तुं शक्नुवन्तिः (न) नैव (रोदसी) रोदस्योः द्यावापृथिव्योः मध्ये (जातम्) उत्पन्नम् किञ्चिदपि वस्तु (अष्ट) त्वन्महिमानं प्राप्तुं शक्नोति। [अन्यत्र जीवात्मा स्वयं स्वमहिमानमुद्घोषयन्नाह—अ॒हमिन्द्रो॒ न परा॑जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑तस्थे॒ कदा॑च॒न (ऋ० १०।४८।५)] इति ॥१॥ अत्रातिशयोक्तिरलङ्कारः ॥१॥
भावार्थः
यो जीवात्माऽजरामरश्चेतनश्चास्ति तस्य महिमानं शतसहस्रलक्ष- कोटिगुणिता अपि भूत्वा जडा एते सूर्यपृथिव्यादयो नाप्तुं समर्थाः ॥१॥
टिप्पणीः
१. ऋ० ८।७०।५, साम० २७८, अथ० २०।८१।१, ९२।२०।
इंग्लिश (2)
Meaning
O God, even the hundred skies, a hundred earths cannot encompass Thee. O Punisher of the wicked, thousands of heavens and earths, may the whole universe cannot encompass Thee!
Translator Comment
God is greater than all earths, heavens and suns. They all are insignificant compared to God. See verse 278.
Meaning
Indra, lord of thunder, if there were a hundred heavens, and if there were a hundred earths, they would not be able to rival you. Not a thousand suns, nor heavens, earths and skies together would match you at the rise in manifestation. (Rg. 8-70-5)
गुजराती (1)
पदार्थ
પદાર્થ : (वज्रिन् इन्द्र) હે ઓજસ્વી ઐશ્વર્યવાન પરમાત્મન્ ! (यत्) જો (ते) તારી સન્મુખ (शतम् द्यावः) સેંકડો દ્યુલોક પણ હોય (उत) અને (शतं भूमिः स्युः) સેંકડો પૃથિવીઓ હોય (सहस्रं सूर्याः) અનેક સૂર્યો પણ હોય (त्या अनु न) તે તારા અનુરૂપ - સમાન - ગુણ , કર્મ , સ્વરૂપ પ્રતિમાન નથી , (रोदसी जातं न अष्ट) વિશ્વના બન્ને માપનારા ઉત્તર ગોળાર્ધ અને દક્ષિણ ગોળાર્ધ સીમા પ્રાન્ત પણ તને વ્યાપી શકતા નથી. (૬)
भावार्थ
ભાવાર્થ : હે ઓજસ્વી પરમાત્મન્ ! જો તારી સામે સેંકડો ઘુલોક હોય , સેંકડો પૃથિવીઓ હોય અને અનેક સૂર્યો હોય તો પણ તારા અનુરૂપ - ગુણ - કર્મ - સ્વરૂપની સમાન બની શકતા નથી , એક - એક અલગની શું વાત , સર્વે મળીને તથા વિશ્વને માપનાર બન્ને ઉત્તર અને દક્ષિણ ગોળાર્ધની સીમા - મર્યાદા પણ પ્રસિદ્ધ સર્વત્ર અંદર બહાર રહેલ તને વ્યાપી શકતી નથી , સીમિત કરી શકતી નથી . એવા તને અનંત - આકાશથી પણ પર રહેલને અમે જાણીએ , ધ્યાન કરીએ . ( ૬ )
मराठी (1)
भावार्थ
जो जीवात्मा अजर, अमर व चेतन आहे, त्याची महिमा शंभर, हजार, लाख करोडों ने गुणले तरी जड सूर्य, पृथ्वी इत्यादी प्राप्त करू शकत नाहीत. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal