Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 879
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
4
आ꣡ व꣢ꣳसते म꣣घ꣡वा꣢ वी꣣र꣢व꣣द्य꣢शः꣣ स꣡मि꣢द्धो द्यु꣣म्न्या꣡हु꣢तः । कु꣣वि꣡न्नो꣢ अस्य सुम꣣ति꣡र्भवी꣢꣯य꣣स्य꣢च्छा꣣ वा꣡जे꣢भिरा꣣ग꣡म꣢त् ॥८७९॥
स्वर सहित पद पाठआ । व꣣ꣳसते । मघ꣡वा꣢ । वी꣣र꣡व꣢त् । य꣡शः꣢꣯ । स꣡मि꣢꣯द्धः । स꣡म्꣢꣯ । इ꣣द्धः । द्युम्नी꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः । कुवि꣡त् । नः꣡ । अस्य । सुमतिः꣢ । सु꣣ । मतिः꣢ । भ꣡वी꣢꣯यसी । अ꣡च्छ꣢꣯ । वा꣡जे꣢꣯भिः । आ꣡ग꣢म꣡त् । आ । गमत् ॥८७९॥
स्वर रहित मन्त्र
आ वꣳसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः । कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत् ॥८७९॥
स्वर रहित पद पाठ
आ । वꣳसते । मघवा । वीरवत् । यशः । समिद्धः । सम् । इद्धः । द्युम्नी । आहुतः । आ । हुतः । कुवित् । नः । अस्य । सुमतिः । सु । मतिः । भवीयसी । अच्छ । वाजेभिः । आगमत् । आ । गमत् ॥८७९॥
सामवेद - मन्त्र संख्या : 879
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्माचार्यनृपतियज्ञाग्निविषयमाह।
पदार्थः -
(मघवा) ऐश्वर्यवान्, (समिद्धः) तेजस्वी, (द्युम्नी) यशस्वी, (आहुतः) आत्मसमर्पणेन राजकरादिप्रदानेन हविष्प्रदानेन वा आहुतः (अग्निः) परमेश्वरः आचार्यः नृपतिः यज्ञाग्निर्वा (वीरवद् यशः) वीरैः पुत्रैः वीर, भावैर्वा युक्तां कीर्तिम् (आ वंसते) उपासकेभ्यः, शिष्येभ्यः, प्रजाजनेभ्यः, यजमानेभ्यो वा प्रयच्छति। [वन संभक्तौ, लेटि रूपम्।] (अस्य) परमेश्वरस्य, आचार्यस्य, नृपतेः यज्ञाग्नेर्वा (भवीयसी) अतिशयेन भवितुं योग्या (सुमतिः) अनुग्रहबुद्धिः आनुकूल्यं वा (नः अच्छ) अस्मान् प्रति (वाजेभिः) अन्नैर्धनैर्बलैर्विज्ञानैश्च सह (कुवित्) बहु। [कुवित् इति बहुनाम। निघं० ३।१।] (आगमत्) आगच्छतु ॥२॥
भावार्थः - परमेश्वरोपासनया, गुरुं प्रति श्रद्धया, राजनियमानां पालनेन, यज्ञाग्नौ हविष्प्रदानेन च जना यथायोग्यं वीरसन्तानवीरभावधनान्नबलविद्यारोग्यकीर्त्यादिप्राप्तिं कर्तुमर्हन्ति ॥२॥
टिप्पणीः -
१. ऋ० ८।१०३।९, ‘भवीयस्यच्छा’ इत्यत्र ‘नवी॑य॒स्यच्छा॒’ इति पाठः।