Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 883
ऋषिः - तिरश्चीराङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
6

श्रु꣣धी꣡ हवं꣢꣯ तिर꣣श्च्या꣢꣫ इन्द्र꣣ य꣡स्त्वा꣢ सप꣣र्य꣡ति꣣ । सु꣣वी꣡र्य꣢स्य꣣ गो꣡म꣢तो रा꣣य꣡स्पू꣢र्धि म꣣हा꣡ꣳ अ꣢सि ॥८८३॥

स्वर सहित पद पाठ

श्रु꣣धी꣢ । ह꣡व꣢꣯म् । ति꣣रश्च्याः꣢ । ति꣣रः । च्याः꣢ । इ꣡न्द्र꣣ । यः । त्वा꣣ । सपर्य꣡ति꣢ । सु꣣वी꣡र्य꣢स्य । सु꣣ । वी꣡र्य꣢꣯स्य । गो꣡म꣢꣯तः । रा꣣यः꣢ । पू꣡र्धि । महा꣢न् । अ꣣सि ॥८८३॥


स्वर रहित मन्त्र

श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति । सुवीर्यस्य गोमतो रायस्पूर्धि महाꣳ असि ॥८८३॥


स्वर रहित पद पाठ

श्रुधी । हवम् । तिरश्च्याः । तिरः । च्याः । इन्द्र । यः । त्वा । सपर्यति । सुवीर्यस्य । सु । वीर्यस्य । गोमतः । रायः । पूर्धि । महान् । असि ॥८८३॥

सामवेद - मन्त्र संख्या : 883
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (इन्द्र) दोषापहारक परमात्मन्, आचार्य, राजन् वा ! (यः) जनः (त्वा) त्वाम् (सपर्यति) सत्करोतिः तस्य (तिरश्च्याः) तिरः अञ्चनशीलस्य, पुरुषार्थिनः (हवम्) आह्वानम् (श्रुधि) शृणु। (सुवीर्यस्य) सुबलोपेतस्य, (गोमतः) प्रशस्तधेनुवागादियुक्तस्य, (रायः) विद्याधनधान्यादिरूपस्य ऐश्वर्यस्य (पूर्धि) पूर्ति कुरु। त्वम् (महान्) महिमवान् (असि) विद्यसे ॥१॥

भावार्थः - यथा जगदीश्वरः स्वपूजकान् पुरुषार्थिनो जनान् सर्वैरैश्वर्यैः प्रपूरयति तथैव नृपतिः प्रजाभिः पुरुषार्थं कारयित्वा ताः समग्रेण धनधान्यादिना प्रपूरयेत्, आचार्यश्च पुरुषार्थिनः शिष्यान् अपरापराविद्यारोग्यसदा- चारादिभिः परिपूर्णान् कुर्यात् ॥१॥

इस भाष्य को एडिट करें
Top