Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 884
ऋषिः - तिरश्चीराङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
5

य꣡स्त꣢ इन्द्र꣣ न꣡वी꣢यसीं꣣ गि꣡रं꣢ म꣣न्द्रा꣡मजी꣢꣯जनत् । चि꣣कित्वि꣡न्म꣢नसं꣣ धि꣡यं꣢ प्र꣣त्ना꣢मृ꣣त꣡स्य꣢ पि꣣प्यु꣡षी꣢म् ॥८८४॥

स्वर सहित पद पाठ

यः꣢ । ते꣡ । इन्द्र । न꣡वी꣢꣯यसीम् । गि꣡र꣢꣯म् । म꣣न्द्रा꣢म् । अ꣡जी꣢꣯जनत् । चि꣣कित्वि꣡न्म꣢नसम् । चि꣣कित्वि꣢त् । म꣣नसम् । धि꣡य꣢꣯म् । प्र꣣त्ना꣢म् । ऋ꣣त꣡स्य꣢ । पि꣣प्यु꣢षी꣢म् ॥८८४॥


स्वर रहित मन्त्र

यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् । चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् ॥८८४॥


स्वर रहित पद पाठ

यः । ते । इन्द्र । नवीयसीम् । गिरम् । मन्द्राम् । अजीजनत् । चिकित्विन्मनसम् । चिकित्वित् । मनसम् । धियम् । प्रत्नाम् । ऋतस्य । पिप्युषीम् ॥८८४॥

सामवेद - मन्त्र संख्या : 884
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (इन्द्र) परमात्मन्, आचार्य राजन् वा ! (यः) उपासकः, शिष्यः, प्रजाजनो वा (ते) तुभ्यम् (नवीयसीम्२) अतिशयेन नूतनाम्, (मन्द्राम्) आनन्दकरीम् (गिरम्) प्रार्थनावाचम् (अजीजनत्) उत्पादितवानस्ति, किञ्च (चिकित्विन्मनसम्३) चिकित्वित् जागरूकं मनः यया तादृशीम् (प्रत्नाम्४) श्रेष्ठाम्, (ऋतस्य पिप्युषीम्५) सत्यस्य वर्धयित्रीम्। [ओप्यायी वृद्धौ, लिटः क्वसुः, स्त्रियां ङीप्।] (धियम्) ध्यानधारां बुद्धिं वा (अजीजनत्) त्वां प्रति प्रेरितवान् अस्ति, तदर्थम् (रायः) सद्गुणसद्धनसद्विद्यासद्वृत्तादिकस्य ऐश्वर्यस्य (पूर्धि) पूर्तिं कुरु। [अत्र ‘रायः पूर्धि’ इति वाक्यपूर्त्यर्थं पूर्वमन्त्रादाकृष्यते] ॥२॥

भावार्थः - यो निश्छलेन मनसा समर्पणभावनया हृदयस्पर्शिशब्दैश्च परमात्मानमाचार्यं राजानं वा याचते तस्य सद्गुणसद्धर्म- सद्धनसद्विद्यादिवृद्धिं ते सदा कुर्वन्ति ॥२॥

इस भाष्य को एडिट करें
Top