Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 888
ऋषिः - अकृष्टा माषाः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
4

वि꣢श्वा꣣ धा꣡मा꣢नि विश्वचक्ष꣣ ऋ꣡भ्व꣢सः प्र꣣भो꣡ष्टे꣢ स꣣तः꣡ परि꣢꣯ यन्ति के꣣त꣡वः꣢ । व्या꣣नशी꣡ प꣢वसे सोम꣣ ध꣡र्म꣢णा꣣ प꣢ति꣣र्वि꣡श्व꣢स्य꣣ भु꣡व꣢नस्य राजसि ॥८८८॥

स्वर सहित पद पाठ

वि꣡श्वा꣢꣯ । धा꣡मा꣢꣯नि । वि꣣श्वचक्षः । विश्व । चक्षः । ऋ꣡भ्व꣢꣯सः । प्र꣣भोः꣢ । प्र꣣ । भोः꣢ । ते꣣ । सतः꣢ । प꣡रि꣢꣯ । य꣣न्ति । केत꣢वः꣢ । व्या꣣नशी꣢ । वि꣣ । आनशी꣢ । प꣣वसे । सोम । ध꣡र्म꣢꣯णा । प꣡तिः꣢꣯ । वि꣡श्व꣢꣯स्य । भु꣡व꣢꣯नस्य । रा꣣जसि ॥८८८॥


स्वर रहित मन्त्र

विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः । व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि ॥८८८॥


स्वर रहित पद पाठ

विश्वा । धामानि । विश्वचक्षः । विश्व । चक्षः । ऋभ्वसः । प्रभोः । प्र । भोः । ते । सतः । परि । यन्ति । केतवः । व्यानशी । वि । आनशी । पवसे । सोम । धर्मणा । पतिः । विश्वस्य । भुवनस्य । राजसि ॥८८८॥

सामवेद - मन्त्र संख्या : 888
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (विश्वचक्षः) विश्वद्रष्टः परमेश ! (ऋभ्वसः२) ऋभून् आदित्यरश्मीन् अस्यति क्षिपति ग्रहोपग्रहादिषु यः स ऋभ्वाः तस्य, यद्वा ऋभून् मेधाविन उपासकान् असति स्वशरणे आदत्ते यः स ऋभ्वाः तस्य। [आदित्यरश्मयोऽप्यृभव उच्यन्ते। निरु० ११।१६। असु क्षेपणे दिवादिः। ऋभुरिति मेधाविनाम। निघं० ३।१५। अस गतिदीप्त्यादानेषु भ्वादिः।] (प्रभोः सतः) समर्थस्य सतः (ते) तव (केतवः) प्रज्ञाः। [केतुः इति प्रज्ञानाम। निघं० ३।९।] (विश्वा धामानि) सर्वान् लोकान् (परि यन्ति) परिगच्छन्ति, सर्वेषु लोकेषु तव बुद्धिकौशलं दरीदृश्यते इति भावः। हे (सोम) पावक परमात्मन् ! (व्यानशी) सर्वान्तर्यामी। [व्याङ्पूर्वाद् नशतेर्व्याप्तिकर्मणो रूपम्। नशत् इति व्याप्तिकर्मसु पठितम्। निघं० २।१८।] त्वम् (धर्मणा) स्वकीयेन गुणकर्मस्वभावेन (पवसे) सर्वान् पुनासि। (विश्वस्य) सकलस्य (भूमनः) ब्रह्माण्डस्य (पतिः) अधीश्वरः त्वम् (राजसि) अतितरां शोभसे ॥३॥ श्लेषेण मन्त्रोऽयं सूर्यपक्षेऽपि योजनीयः ॥३॥

भावार्थः - यथा सूर्यस्य किरणाः सर्वेषु ग्रहोपग्रादिषु दृश्यन्ते तथैव परमेश्वरस्य प्रज्ञाकौशलानि सर्वत्र विलोक्यन्ते। यथा सूर्यः सर्वान् पुनाति तथैव परमेश्वरोऽपि। यथा सूर्यः सौरलोकस्य पतिस्तथा परमेश्वरः सकलब्रह्माण्डस्य ॥३॥

इस भाष्य को एडिट करें
Top