Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 931
ऋषिः - रेभः काश्यपः
देवता - इन्द्रः
छन्दः - उपरिष्टाद्बृहती
स्वरः - मध्यमः
काण्ड नाम -
3
ने꣣मिं꣡ न꣢मन्ति꣣ च꣡क्ष꣢सा मे꣣षं꣡ विप्रा꣢꣯ अभिस्व꣣रे꣢ । सु꣣दीत꣡यो꣢ वो अ꣣द्रु꣢꣫होऽपि꣣ क꣡र्णे꣢ तर꣣स्वि꣢नः꣣ स꣡मृक्व꣢꣯भिः ॥९३१॥
स्वर सहित पद पाठने꣣मि꣢म् । न꣢मन्ति । च꣡क्ष꣢꣯सा । मे꣣ष꣢म् । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । अभिस्वरे꣢ । अ꣣भि । स्वरे꣢ । सु꣣दीत꣡यः꣢ । सु꣣ । दीत꣡यः꣢ । वः꣣ । अद्रु꣡हः꣢ । अ꣣ । द्रु꣡हः꣢꣯ । अ꣡पि꣢꣯ । क꣡र्णे꣢꣯ । त꣢रस्वि꣡नः꣢ । सम् । ऋ꣡क्व꣢꣯भिः ॥९३१॥
स्वर रहित मन्त्र
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे । सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥९३१॥
स्वर रहित पद पाठ
नेमिम् । नमन्ति । चक्षसा । मेषम् । विप्राः । वि । प्राः । अभिस्वरे । अभि । स्वरे । सुदीतयः । सु । दीतयः । वः । अद्रुहः । अ । द्रुहः । अपि । कर्णे । तरस्विनः । सम् । ऋक्वभिः ॥९३१॥
सामवेद - मन्त्र संख्या : 931
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथोपास्योपासकविषयमाह।
पदार्थः -
(विप्राः) मेधाविनो ब्राह्मणाः (अभिस्वरे)२ वेदस्तोत्रे। [स्वृ शब्दोपतापयोः।] (नेमिम्) रथचक्रे नेमिमिव सर्वत्र व्याप्तम्। [परि विश्वानि काव्या नेमिश्चक्रमिवाभवत्’ ऋ० २।५।३ इति श्रुतेः।] (मेषम्) सुखेन सेक्तारम्। [मेषति सिञ्चतीति मेषः। मिष सेचने, भ्वादिः।] इन्द्रं परमेश्वरम् (चक्षसा) साक्षात्कारेण (नमन्ति) स्वाभिमुखं कुर्वन्ति। अथ मानवाः सम्बोध्यन्ते—हे (सुदीतयः) सम्यग् अविद्यायाः क्षयकर्तारः उपासकाः। [दीतिः दीङ् क्षये, शोभना दीतिः अविद्यायाः क्षयो येषां ते सुदीतयः।] (वः) यूयम् (अद्रुहः) अद्रोहकारिणः भवत। (अपि) अपि च (कर्णे) स्वकीयायाः परकीयायाश्च जीवननौकायाः कर्णधारत्वे (तरस्विनः) वेगवन्तो भवत। (ऋक्वभिः३) प्रशस्ताः ऋचः स्तुतयो विद्यन्ते येषां (तैः) सुस्तोतृभिः जनैः सह (सम्) संगच्छध्वम्। [ऋचः मत्वर्थे प्रशंसायां ‘छन्दसीवनिपौ’ अ० ५।२।१०९ वा० इत्यनेन वनिप् प्रत्यये ऋक्वा इति सिध्यति।] ॥२॥
भावार्थः - मनुष्यैः परमेश्वरं साक्षात्कृत्य द्रोहरहितैः सर्वमित्रैः कर्णधारैः क्रियाशीलैः सत्संगतिपरायणैः परोपकारिभिर्भूत्वा विचरणीयम् ॥२॥
टिप्पणीः -
१. ऋ० ८।९७।१२, अथ० २०।५४।३, उभयत्र “अभिस्वरा॑” इति पाठः। २. अभिस्वरे अभिस्वरो यज्ञस्तस्मिन् अभिस्वरे यज्ञे—इति वि०। ३. ऋक्वभिः अर्चनायुक्तैः मन्त्रैः—इति सा०। ऋग्यजुःसामभिः—इति वि०।