Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 932
ऋषिः - रेभः काश्यपः
देवता - इन्द्रः
छन्दः - उपरिष्टाद्बृहती
स्वरः - मध्यमः
काण्ड नाम -
4
स꣡मु꣢ रे꣣भा꣡सो꣢ अस्वर꣣न्नि꣢न्द्र꣣ꣳ सो꣡म꣢स्य पी꣣त꣡ये꣢ । स्वः꣢꣯ पति꣣र्य꣡दी꣢ वृ꣣धे꣢ धृ꣣त꣡व्र꣢तो꣣ ह्यो꣡ज꣢सा꣣ स꣢मू꣣ति꣡भिः꣢ ॥९३२॥
स्वर सहित पद पाठसम् । उ꣣ । रेभा꣡सः꣢ । अ꣣स्वरन् । इ꣡न्द्र꣢꣯म् । सो꣡म꣢꣯स्य । पी꣣त꣡ये꣢ । स्वः꣢पतिः । स्वा३रि꣡ति꣢ । प꣣तिः । य꣡दि꣢꣯ । वृ꣣धे꣢ । धृ꣣त꣡व्र꣢तः । धृ꣣त꣢ । व्र꣣तः । हि꣢ । ओ꣡ज꣢꣯सा । सम् । ऊ꣣ति꣡भिः꣢ ॥९३२॥
स्वर रहित मन्त्र
समु रेभासो अस्वरन्निन्द्रꣳ सोमस्य पीतये । स्वः पतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ॥९३२॥
स्वर रहित पद पाठ
सम् । उ । रेभासः । अस्वरन् । इन्द्रम् । सोमस्य । पीतये । स्वःपतिः । स्वा३रिति । पतिः । यदि । वृधे । धृतव्रतः । धृत । व्रतः । हि । ओजसा । सम् । ऊतिभिः ॥९३२॥
सामवेद - मन्त्र संख्या : 932
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनः स एव विषयो वर्ण्यते।
पदार्थः -
(रेभासः) स्तोतारः। [रेभ इति स्तोतृनाम। निघं० ३।१६। रेभति अर्चतिकर्मा। निघं० ३।१४।] (इन्द्रम्)विघ्नविदारकं परमात्मानम् (सोमस्य पीतये)भक्तिरसस्य पानाय (सम् उ अस्वरन्) समाह्वयन्ति। (स्वः पतिः) दिव्यप्रकाशस्य आनन्दस्य मोक्षस्य वा अधिपतिः सः (यदि) चेत् (वृधे) वृद्धिं कर्तुम् (धृतव्रतः) गृहीतसंकल्पो भवति, तर्हि उपासकम् (ओजसा) आत्मबलेन (ऊतिभिः) रक्षाभिश्च (सम्) संयोजयति ॥३॥
भावार्थः - उपासकस्य दृढां श्रद्धां दृष्ट्वा परमेश्वरस्तस्मिन्नोजः पुरुषार्थं च प्रेरयित्वा तं सततं रक्षति ॥३॥
टिप्पणीः -
१. ऋ० ८।९७।११, अथ० २०।५४।२। ‘समीं रेभासो अस्वरन्’, ‘स्वर्पतिं यदीं वृधे’ इति पाठः।