Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 944
ऋषिः - प्रतर्दनो दैवोदासिः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
8
ब्र꣣ह्मा꣢ दे꣣वा꣡नां꣢ पद꣣वीः꣡ क꣢वी꣣नां꣢꣫ ऋषि꣣र्वि꣡प्रा꣢णां महि꣣षो꣢ मृ꣣गा꣡णा꣢म् । श्ये꣣नो꣡ गृध्रा꣢꣯णा꣣ꣳ स्व꣡धि꣢ति꣣र्व꣡ना꣢ना꣣ꣳ सो꣡मः꣢ प꣣वि꣢त्र꣣म꣡त्ये꣢ति꣣ रे꣡भ꣢न् ॥९४४॥
स्वर सहित पद पाठब्र꣣ह्मा꣡ । दे꣣वा꣡ना꣢म् । प꣣दवीः꣢ । प꣣द । वीः꣢ । क꣣वीना꣢म् । ऋ꣡षिः꣢꣯ । वि꣡प्रा꣢꣯णाम् । वि । प्रा꣣णाम् । महिषः꣢ । मृ꣣गा꣡णा꣢म् । श्ये꣣नः꣢ । गृ꣡ध्रा꣢꣯णाम् । स्व꣡धि꣢꣯तिः । स्व । धि꣣तिः । व꣡ना꣢꣯नाम् । सो꣡मः꣢꣯ । प꣣वि꣡त्र꣢म् । अ꣡ति꣢꣯ । ए꣣ति । रे꣡भ꣢꣯न् ॥९४४॥
स्वर रहित मन्त्र
ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणाꣳ स्वधितिर्वनानाꣳ सोमः पवित्रमत्येति रेभन् ॥९४४॥
स्वर रहित पद पाठ
ब्रह्मा । देवानाम् । पदवीः । पद । वीः । कवीनाम् । ऋषिः । विप्राणाम् । वि । प्राणाम् । महिषः । मृगाणाम् । श्येनः । गृध्राणाम् । स्वधितिः । स्व । धितिः । वनानाम् । सोमः । पवित्रम् । अति । एति । रेभन् ॥९४४॥
सामवेद - मन्त्र संख्या : 944
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मनो गुणकर्माणि वर्णयति।
पदार्थः -
(देवानाम्) विदुषाम् ऋत्विजां मध्ये (ब्रह्मा) ब्रह्मवन्मुख्यः, (कवीनाम्) मेधाविनां काव्यकाराणां मध्ये (पदवीः) पदप्रयोगज्ञ इव प्रवीणः। [यः पदं पदप्रयोगं वेति व्याप्नोति स पदवीः। पदपूर्वाद् गतिव्याप्त्याद्यर्थाद् वी धातोः क्विपि रूपम्।] (विप्राणाम्) ज्ञानिनां ब्राह्मणानां मध्ये (ऋषिः) ऋषिकोटिको जनः इव द्रष्टा, (मृगाणाम्) पशूनां मध्ये (महिषः) गुरुभारवहनक्षमः सैरिभः इव जगद्भारस्य वोढा, (गृध्राणाम्) गृधाख्यपक्षिणां मध्ये (श्येनः) श्येनः पक्षीव द्रुतगत्या शत्रूणामुच्छेत्ता, (वनानाम्) मेघजलानां मध्ये (स्वधितिः) विद्युद्वज्र इव ज्योतिष्मान्। [वनम् इत्युदकनामसु पठितम्। निघं० १।१२। स्वधितिः इति वज्रनाम। निघं० २।२०।] (सोमः) सर्वोत्पादकः परमेश्वरः (रेभन्) उपदिशन्। [रेभृ शब्दे, भ्वादिः।] (पवित्रम्) शुद्धं मनः (अति) अतिक्रम्य (एति) जीवात्मानं प्राप्नोति ॥२॥ यास्काचार्यो मन्त्रमिममेवं व्याचख्यौ—[“ब्रह्मा देवानामित्येष हि ब्रह्मा भवति देवानां देवनकर्मणामादित्यरश्मीनां, पदवीः कवीनामित्येष हि पदं वेति कवीनां कवीयमानानामादित्यरश्मीनाम्, ऋषिर्विप्राणामित्येष हि ऋषणो भवति विप्राणां व्यापनकर्मणामादित्यरश्मीनां, महिषो मृगाणामित्येष हि महान् भवति मृगाणां मार्गनकर्मणामादित्यरश्मीनां, श्येनो गृध्राणामिति श्येन आदित्यो भवति श्यायतेर्गतिकर्मणः, गृध्र आदित्यो भवति गृध्यतेः स्थानकर्मणो यत एतस्मिंस्तिष्ठति, स्वधितिर्वनानामित्येष हि स्वयं कर्माण्यादित्यो धत्ते वनानां वननकर्मणामादित्यरश्मीनां, सोमः पवित्रमत्येति रेभन्नित्येष हि पवित्रं रश्मीनामत्येति स्तूयमानः। एष एवैतत् सर्वमक्षरमित्यधिदैवतम् ॥” अथाध्यात्मम्—ब्रह्मा देवानामित्ययमपि ब्रह्मा भवति देवानां देवनकर्मणामिन्द्रियाणाम्, पदवीः कवीनामित्ययमपि पदं वेति कवीयमानानामिन्द्रियाणाम्, ऋषिर्विप्राणामित्ययमप्यृषणो भवति विप्राणां व्यापनकर्मणामिन्द्रियाणाम्, महिषो मृगाणामित्ययमपि महान् भवति मृगाणां मार्गणकर्मणामिन्द्रियाणाम्, श्येनो गृध्राणामिति श्येन आत्मा भवति श्यायतेर्ज्ञानकर्मणः गृध्राणीन्द्रियाणि गृध्यतेर्ज्ञानकर्मणो यत एतस्मिंस्तिष्ठति, स्वधितिर्वनानामित्ययमपि स्वयं कर्माण्यात्मनि धत्ते वनानां वननकर्मणामिन्द्रियाणाम्, सोमः पवित्रमत्येति रेभन्नित्ययमपि पवित्रमिन्द्रियाण्यत्येति स्तूयमानः। अयमेवैतत् सर्वमनुभवतीत्यात्मगतिमाचष्टे ॥] निरु० १४।१३ ॥ अत्र लुप्तोपमालङ्कारः ॥२॥
भावार्थः - जगति यस्मिन् गुणे कर्मणि वा यान्युत्कृष्टतमानि वस्तूनि सन्ति तानि तस्मिन् गुणे कर्मणि वा कथञ्चित् परमात्मन उपमानानि कथ्यन्ते। वस्तुतस्तु परमात्मनः सर्वातिशायित्वात् तदुपमानं लोके नोपलब्धुं शक्यते ॥२॥
टिप्पणीः -
१. ऋ० ९।९६।६।